________________
श्रीशत्रुजयगिरिवरगता लेखाः
ले० ४९१ प्रेमावसहीगतचन्द्रप्रभुमंदिरे लेख:* ॥ संवत १८६० वर्षे शाके १७२६ प्रवर्तमाने वैशाख शुदि ५ चंद्रवासरे सूर्यपूर्यादि वास्तव्य वीसानेमाज्ञातीय श्रेष्ठी ------हीराचंद----घर त । मीठाभाई त । देवचंदादि समस्त संघेन भट्टार्क श्रीआणंदसोमसू रिराज्ये लोढिपोशालगच्छे प्रेमचंद लवजी क--टूके शीखरदेवालयस्य श्री५श्री-- श्रीचंद्रप्रभजिनालयस्य--प्रतिष्ठा विजयजिनेन्द्रसू रिभिः ॥
ले० ४९२ प्रे० चं० मंदिरे पाषाणवित्रं ॥ संवत १८६०ना वर्षे शाके १७२६ प्रवर्तमाने वइशाख सुदि ५ तिथौ चंद्रवासरे श्रीसूर्यपूर्यादि वास्तव्य वीसानीमाज्ञातीय संघसमस्तेन लघुपोशालगच्छे भट्टार्क श्री-------सू रिराज्ये चंद्रप्रभविंबं भरापितं प्रतिष्ठितं विजयजिणेन्द्रसू रिभिः तपागच्छे ।
ले० ४९३ प्रे० चं० पाषाणबिंब ॥ संवत १९१२ना कार्तक वद ५ बुधवासरे श्रीअजितनाथविबं स्थाषितं श्रीसुरतबिंदरे वास्तव्य ज्ञातीवीसानेमा दो हर्खजी हिरजी तस्य पुत्री बाई बेनकुवर श्रीसिद्धाचलतिर्थे प्रेमावसी मध्ये नेमावाणीयाना प्रासादमध्ये स्थापीतं । श्रीआणंदसूरगच्छे । शुभं भवतु ॥
( एतस्मिन् मंदिरे सं० १८६० वर्षीयपंचप्रतिभाः सन्ति )
जयतलहट्टीकागतलेखाः . ले० ४९४ तलहट्टीकामंडपे लेखः ॥ सं० १८८९ना शाके १७५५ प्रवर्तमाने वैशाक मास शुकलपक्षे तिथि १३ बुधवासरे श्रीअहम्मदावाद वास्तव्य उसवालज्ञातीय वृद्धशाखायां सीसोदियावंशे कुंकमलोलगोत्रे । सा सहसकरण तत् पुत्र राजसभा श्रृंगार सेठ शांतिदास-तत् पुत्र से । लखमीचंद तत् पू । से। खुसालचंद तत् पुत्र राजसभा श्रृंगार से । वखतचंद भार्या बाई जोयती तत् पू । इच्छाभाई द्वितीय भार्या बाई जडाव तस्य कुक्षे पूत्र रत्न ६ पुत्री ३ तस्य नामानि से० । पानाबाई १ पुत्र ललुभाई से । मोतीभाई २ तस्य पुत्र ५ फत्तेमाई १ तस्य पुत्र ३ भगुभाई १ तत् पूत्र दलपतभाई त । नेमचंदभाई २
* एता शिलालेखा नव्यादर्श विस्मृता अतोऽत्र गृहीताः
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org