________________
श्रीशत्रुंजय - गिरिराज - दर्शनम्
निजमातुः पदमलश्राविकायाः श्रेयोर्थम् ॥
ले० १२३ ख० ब०, सम० ३ परिकरः ॥ संवत् १३३७ ज्येष्ठ वदि ५ श्रीशांतिनाथबिंबं श्रीजिनप्रबोधसूरिभिः प्रतिष्ठितं कारितं च उकेशवंशीय शा० सोला पुत्र शा० रत्नसिंहश्रावण आत्मश्रेयोनिमित्तं ॥
ले० १२४ ख० व०, सम० ४ पटीवरलेखः ॥ संवत् १७९४ वर्ष मागसिरमासे कृष्णपक्षे ५ (७) तिथौ त्रीप्रकार समोवसरण श्रीअहमदावादवास्तव्य - लघुप्राग्वाट - साखीय शा० लींगजी पुत्र शा० जगसी पुत्र शाह निहालचंदजी भार्या बाईरुपकुवंरि तथा पुत्र अमरचंद - पुत्र हरखचंद - मुलचंद युतया कारितं ॥ चैत्यप्रतिष्ठितं खरतर - आचार्य गच्छे महोपाध्याय - दीपचंद गणि शिष्य पं० देवचंद गणिना । शिष्य पं० मतिदेव पं० विजजचंद पं० ज्ञानकुशल पं० विमलचंदयुतेन ।। श्री रस्तु ॥
ले० १२५ ख० व०, सम० ५ लेखः ॥ संवत् १७९४ना मागसर वदि तिथौ अहमदावादवास्तव लघुप्राग्वाटशाखायां.... बाई बची कारितं चैत्यप्रत्ययप्रतिष्ठितं खरतरगच्छे महोपाध्याय - दीपचंद गणि-शिष्य श्रीशत्रुंजयादि तिर्थोद्धारधर्मोद्यकारक पं० देवचंद्रगणि तास परिवारेण || सिलाट आतमरामेण ॥
ले० १२६ ख० व०, सम नजदीके देरीवरे लेखः ॥ संवत् १८९०ना वर्षे वैशाख वद ५ तिथौ चंद्र वासरे श्रीपादलीप्तनयरे राजाश्रीगोहिलकांधाजीकुवंर - नोघणजी विजेराजे श्री मिरजा पुरवास्तव्य वृद्धाशाखायां उकेशज्ञातीय सं० देवचंदजी सेटिठ्या श्रीविमलाचलोविहारकारितं श्रीषद्मभुबिंबं स्थापितं श्रीबृहत्खरतरगच्छे सकलभट्टारकशिरोमणि - जंगमयुगप्रधान - श्रीजिनहर्षसूरिभिः ॥ विजयराज्ये पं० । प्र०पं० देवचंद्र प्रतिष्ठितं श्रीखेमसाखायां ॥ श्री । श्री । 1 श्री । श्री । श्री ॥
ले० १२७ देरीन० ४७ / २ ख० व०, पाषाणसिद्धचक्रः ॥ संवत् १७८४ वर्षे मिगसिर वदि ५ तिथौ श्रीराजनगर वास्तव्य श्रीओसवालज्ञातीय - वृद्धशाखायां शाह डुतीचंद्रेण श्रीसिद्धचकं कारापितं च श्रीमहावीरदेवाविच्छिन्नपरं परायातश्रीबृहत्खरतगच्छाधिराज श्री अकबरसाहिप्रतिबोधक - तत्प्रदत्त - युग प्रधानभट्टारक १०७ श्रीजिनचंद्रसू रिशाखायां महोपाध्यायश्रीराजसागरजी - तत्शिष्यमहोपाध्याय - ज्ञानधर्मजी - तत्शिष्यउपाध्याय - श्रीदीपचंद्र - तत्शिष्य पंडित देवचंद्रयुतेन ॥
(३४)
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org