________________
श्रीशत्रुंजय गिरिवरगता लेखाः
ले० १२८ ख० व० आदो पकमंदिरोपरि लेखः ॥ स्वस्ति श्री जहांगीरशा हिबकृत बहुमान- - स्वस्तिश्रीजयमंगलाभ्युदयाय श्रीशत्रुंजयाष्टमोद्धारसारशृंगार - चतुर्द्वार-श्रीयुगादिदेवविहारपुरः प्रवरहारानुकार - श्री द्वितीयजिनवरनिश्रारप्रासादः || प्रासाद प्रशस्तिरियम् ॥ संवत् १६७५ मिते वैशाख सुदि १३ शुक्रे ओसवालज्ञातीय - श्रीमदहम्मदावादवास्तव्य नव्यनव्यभव्यकारणिय तरणिय - प्रसवेन रचितविसर - भान्डशालिक – कुलालंकार - प्रवरायहरितिलकलसेमा भार्या मूली पुत्र कमलसी भार्या कमलादे पुत्र जखराज भार्या नरबाई पुत्ररत्न सा० सई आकेन भार्या पुहती पुत्र चिरं रहिया सारपरिवारसहितेन श्री अजितनाथाबिवं चैत्यकारितं प्रतिष्ठितं च तत् ॥ श्रीमहावीर राजाधिराजमानाविच्छिन्नपरंपरा यातचांद्रकुलीन.... लाडल - नवाकुलप्रतापभापनोपमान - श्री कोटीगणाभरण - श्रीवनशा खातिशायिप्रद्योतन - श्री उद्योतनसू रि- श्रीमदर्बुदाच लोपरीविहितखाण... सानिध्य - श्री सीमंधरसोधितश्रीसूरिमंत्रवर्णसमाम्नाय श्रीवर्धमानसूरी - श्रीमद्- अणाहिलपत्तनाधिप - श्री - दुर्लभ........चैत्यवासियत्यामास.......पक्षे स्थापिता वसतिमार्गदीपक - श्रीखरतरबिरुदवर-श्रीजि - नेश्वरसूरि-संवेगरं'.... ....करण प्रवा.... श्रीविनय चंद्रसूरि-यतिश्रीतिहुअणद्वात्रीशिका विधान - प्रगतिरितं स्तंभनकाभिधानपार्श्वनाथ- प्रधानप्रासादसमर्थि - नवांगीवृत्तिरचकान - निकषपट्टे श्रीअभयदेवसूरि......... कंदकुदालाभ -- पं दत्त.... समाचारि - विचारचंचुबंधुरश्रीजिनवलभसू रिचतुषष्टियोगिनिविजयपंच नंददशसूरि- क्रमागतश्रीभद्रसू रिसंतान - विषमदुः पमारक - प्रसरपारावारलहरिभरनिमम - सक्रियोद्धारणसमुवा ० वंदाततोपित वि........ति श्रीमदकल्पदत्तयुगवरपदवीधर - कुमतितिमिरर्पितदुर्मनमथनोधुर - प्रतिवर्षाढीयामारिसिंचन श्रीजिनचंद्रसूरि - चउरनर - राजनंदि व........ विहित साध्य विदारणप्रदमिता ||
ले० १२९ पंचानां पांडवानां मंदिरे युधिष्ठिरः ॥ संवत् १७८८ वर्षे माघ सुदि ६ शुक्रे श्रीस्वरतरगच्छे शा० कीका पुत्र दुलीचंद कारितं च युधिष्ठिरभूनिबिंबं प्रतिष्ठितं उपाध्याय श्री दीपचंदगणिभिः ॥ श्रीरस्तु कल्याणमस्तु ||
० १३० पंचानां पांडवानां मंदिरे भीमः ॥ संवत् १७८८ वर्षे माघसुदि ६ शुक्रे खरतरगच्छे शा० कीका पुत्र दुलीचंद कारितं श्रीमीममू निबिंबं प्रतिष्ठितं उपाध्याय श्री दीपचंद गणिभिः । शुभं भवतु । श्रीरस्तु ।
( तदनुसारे अर्जुन - सहदेव - नकुल - कुंता - द्रौपदीनां लेखा: )
(३५)
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org