SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ श्रीशत्रुजयगिरिवरगता लेखा: ले० ११६ देरीनं० ९२/५ खरतरवसही, परिकरः॥ संवत् १२३७ ज्यष्ट वदि ५ श्रीश्रेयांसबिंबं देवकुलिका च श्रीजिनप्रबोधनू रिभिः प्रतिष्टितं ॥ शा० तिहुणसिंह सुतमीमसिंह ........आत्मश्रेयोर्थ ॥ ले० ११७ देरीनं० १०० खरतरवसही, परिकरः ॥ संवत् १३८० आषाढ बद ८ श्रीशत्रुजये श्रीमुसिसुव्रतस्वामिबिंबं श्रीजिनचंद्रसू रिशिष्यैः श्रीजिनकुशलसू रिभिः प्रतिष्ठितं कारितं च....मया त० रामल त० राजपाल पुत्र त० नानड त० नेमिचंद्र त० दुसलश्रावकैः पुत्र त० वीरम-डमकु-देवचंद्र-मुलचंद्र-महणसिंह......ठारपुरिष्ठ निजकुटुंब श्रेयोर्थ ॥ शुभमस्तु ॥ ले० ११८ देरीनं० १०१ खरतरक्सही. परिकरः ॥ संवत् १३७९ श्रीपत्तन श्रीशांतीनाथविधिचैत्ये श्रीमहावीरदेवबिंबं श्रीजिनचंद्रसू रिशिष्यैः श्रीजिनकुशलसू रिभिः प्रतिष्ठितं कारितं शा सहजपाल पुत्रः शा० धाधल शा० गयधर शा० धिरचंद्र सुश्रावकैः सर्वकुटुब परिवृतैः ....भगिनि धारणि सुश्रावका श्रेयोर्थ ॥ ले० ११९ देरीनं० १०४ खरतरवसही, परिकरः ॥ संवत् १३७९ श्रीपत्तने श्रीशांतिनाथविधिचैत्ये श्रीपद्मप्रभबिंबं श्रीजिनचंद्रसू रिशिष्यैः श्रीजिनकुशलसू रिभिः प्रतिष्ठितं कारितं च शा० हेमल पुत्र कडुआ शा० पूर्णचंद्र शा० हरिपाल-कुलधर-सुश्रावकैः पुत्र काकुआ प्रमुखसर्वकुटुं परिवृतैः स्वश्रेयोथै ॥ शुभमस्तु ॥ ले० १२० देरीनं० १०६ ख.व. परिकरः ॥ संवत् १३३७ जयेष्ठ विदि ५ श्रीमुनिसुव्रतस्वामिबिंवं श्रीजिनेश्वरसू रिशिप्यैः श्रीजिनप्रबोधसू रिभिः प्रतिष्ठितं कारितं च श्रेष्ठिरोहडसुतेन वासुजातिईकेन....गोधिकेन स्वश्रेयोर्थ ॥ ले० १२१ देरीनं० ख०व०, समवसरणे १ परिकरः ॥ संवत् १३३७ जयेष्ठ वदि ५ श्रीशांतिनाथदेवबिंबं श्रीजिनप्रबोधसू रिभिः प्रतिष्ठितं गोर्जरजातीय ठ० श्रीमीमसिंह बृहभ्रातृ श्रेयोर्थ ठकर श्रीउदयदेवेन प्रतिपन्नसारेण सुविचारेण कारितं ॥ ले० १२२ ख०व०, सम०२ परिकरः ॥ संवत् १३३७ ज्येष्ठ वदि ५ श्रीसुविधिनाथबिंबं देवगृहिका च श्रीजिनप्रबोधसू रिभिः प्रतिष्ठितं कारितं च शा० मोहणप्रमुखपुत्रै (३३) For Personal and Private Use Only Jain Educationa International www.jainelibrary.org
SR No.005298
Book TitleShatrunjaya Giriraj Darshan ane Shilp Sthapatya kalama Shatrunjay
Original Sutra AuthorN/A
AuthorKanchansagarsuri
PublisherAgamoddharak Granthmala
Publication Year1982
Total Pages548
LanguageGujarati
ClassificationBook_Gujarati
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy