________________
श्रीशत्रुंजय - गिरिराज - दशनम्
ले० ११० देरीनं० ४३९ ने० चो० ॥ श्रीबृहत् खरतच्छे श्रीजिनमाणिक्यसूरिपट्टप्रभाकरयुगप्रधानश्रीजिनचंद्रसूरि - राज्ये कपर्दियक्षप्रतिमा का पिता प्र० सागर....॥... ॥.... धति करपणीए हिस मति कल्लेल लगणी.
ले० १११ देरीनं० ८४९/८२ खरतरखसही, लेखः ॥ सं० १६७५ वर्षे वैशाख सुदि १२ तिथौ शुक्रवारे श्रीमदंचलगच्छाधीराज - पुज्यश्रीधर्ममूर्तिसूरि-तत्पट्टालंकारसू रिप्रधानयुगप्रधान - श्रीकल्याणसागरसूरी - विजयिराज्ये श्रीश्रीमालज्ञातीय - अहमदावादवास्तव्य साह भवान भार्या राजलदे पुत्र साह खीमजी रुपजीवाभ्यामेका देहरी कारापीता विमलाचले चतुर्मुखे ॥
ले० ११२ देरीनं० ८४९/८२ खरतरवसही, परिकरः । संवत् १३८१ श्रीधर्म - नाथविंबं श्रीजिनचंद्रसू रिशिष्यैः श्रीजिनकुशलसुरिभिः प्रतिष्ठितं कारीतं च । सा० सामत सुत सा० राउल भार्या तेजु पुत्रः सा० धणपति सा० नरसिंघ सा० गोविंद सा० मीमसिंह उकेशगच्छे (साते उरीगच्छे ) राउल भार्या श्रेयार्थ ॥ छः ॥ शुभं भवतु चतुर्विधसंघ ॥
ले० ११३ देरीनं० ८६ खरतखसही, परिकरः ॥ संवत् १३८१ वर्ष वैशाख यदि ९ गुरौ बारे खरतरगच्छीय - श्रीमद् जिनकुशलसुरिभिः श्रीनमिनाथदेवबिंबं प्रतिष्ठितं... देवकुल प्रदीपक.... श्रीमद् देवगुरुआज्ञा चिंतामणी... संगमकेन.., ।।
ले० ११४ देरीनं० ९० / १ खरतरखसही, पाषाणसिद्धचक्रः । संवत् १७८७ वर्षे महा सुदि ५ शुभदिने राधण पुरवास्तव्य श्रीमालीलघुशाखायां शाह धजा भार्या आणंदीबाई श्रीसिद्धचक्रं कारापीत || प्रतिष्ठितं च श्रीमहावीरदे वाच्छिन्नपरं परायत - श्रीबृहत्खरतरगच्छाधिराज - श्री अकबरशा हिप्रतिबोध - तत्प्रदत्तयुगप्रधानभट्टारक श्री १०७ श्रीश्रीश्री जिनचद्रसू रिशाखायां मोहोपाध्याय - श्रीराजसागरजी तत्शिप्यमहोपाध्याय - श्रीज्ञातधर्म्मजी तत्शिष्यश्रीउपाध्यायश्रीदिवचंद्र तत्शिप्यपंडीतप्रवरदेवचद्रयुतेन ॥ श्री गौमुख, चक्रेश्वरी, कवड, माणभद्रयक्ष चतुर्विशति यक्षयक्षीणी षोडस विद्यादेवि श्रीजिनशासनभक्त देवदेविगण शासनाधिष्ठायकसर्वक्षेत्राधीशा शांतिकरा सन्तु ॥ श्रीरस्तु ॥ श्री ॥
ले० ११५ देरीनं० ९० / २ खरतरखसही, लेखः ॥ संवत् १६७५ वर्षे वैशाख सुदि १२ - - श्री अहमदावाद - वास्तव्य - चारभाईआगांत्रे ओसवालज्ञातीय श्रीपालसुत शाहचांपसी सुत शाह करमसी भारजा बाईकरमादे खरतर गच्छे || पीपल्या || शुभं भवतु ॥
(३२)
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org