________________
श्रीशत्रुजयगिरिवरगता लेखाः
ले० १०१ देरीनं० २६८/२ साधुप्रतिमा ॥ संवत् १३८३ वर्षे जयेष्ठ वदि ८ गुरौ रौद्रपल्लीयश्रीचारचंद्रसूरीणां मुर्ति वा० कुमुदचंद्र-शिष्य वा०बुद्धिनिवासेन कारापिता ॥
ले० १०२ देरीनं० ४४२ ने० चो० साधुप्रतिमा ॥ सं० १३५४ कार्तिक सुदि १५ गुरौ महं श्रीमंडलीकेन श्रीशत्रुजयमहातीर्थे श्रीजिनचंद्रसूरीणां मुर्ति........।
ले० १०३ देरीनं० ४४८ ने० चो० पासणेबिंब ॥ सं० १३०३ प्र० माध सुदि १४ सो० सा० पुन्डसुत सा० चंद्र पुत्रीका सोमी आत्मश्रेयोर्थ श्रीशांतिनाथदेवबिंबं कारापितं ॥ छ ॥ पल्लीवालज्ञातीय ॥
ले० १०४ देरीनं० २७३ साधुमुर्तिः ॥ सं० १३०९ वर्षे जयेष्ठ वदि २ सोमे जीवदेवसूरीणां शिष्यस्य, पं० जिनकिति मूर्तिरयं ॥ श्रीः ॥
ले० १०५ देरोनं० ३०४,१ परिकरः ॥ सं० १३०५.......।
ले० १०६ देरीनं० ३०४/२ परिकरः ॥ सं० १३८४ माध वदि ५ शुक्रे श्रीमत्पत्नवास्तव्य-श्रीमालज्ञातीय ठ० जसपाल पौत्रेण पितृ ठ० हाजा मातृ सीलु श्रेयार्थ ठ० धांधाकेन श्रीआदिनाथबिबं खत्तकसहितं कारितं.......॥
ले० १०७ देरीनं० ३२२/१ भरतबाहुबलीलयादिः ॥ (बाहुबली भगत वगेरे)
ले० १०८ देरीनं० ३४५ श्राद्धः। संवत १४४२ वर्षे माघ वदि १ बुधे खरतरगच्छे साह तेजा सुत....॥ - ले० १०९ देरीनं० ३८३ पाषाणविंबं ॥ संवत् १६७६ फागुण सुद २ शुक्रे ॥
ओसवालज्ञातीय–बलाहीगोत्रीय सा० जसपाल पुत्र पंचायण भार्या जयवंती सो० उदयकरण भा० उच्छरंगदे पुत्र रत्न सप्तक्षेत्रीसमुप्तवित सा० सहसकरणेन भ्रातृदेवाकरण-श्रीकरणआसाकरण-राजकरण–महिकरण विमातृज खीमपाल भ्रातृव्य जयकरणादि सारपरिवारेण मंत्री रुपी कारितं शत्रुजयाष्टमोद्धारप्रतिष्ठासमये स्वयं प्रपंचित सवा खरवहीर-श्रृंगारक श्रीशांतिनाथबिंब का० प्रतिष्ठितं श्रीमहावीरदेवाविच्छिन्न-परंपरायात-श्रीबृहत्खरतरगच्छाधीश्वर-युगप्रधान....साधूपद्रववारक-श्रीयुगप्रधान-श्रीजिनचंद्रसू रि-सर्वतीर्थकरमोचक युग० श्रीजिनसिंहसू रिपट्टोत्रंसश्रीशत्रुजया(धनिरु)ष्टमोद्धारप्रतिष्ठ भट्टारक प्रभु श्रीजिनराजसू रिभिः । सा० चापसी का० प्रतिष्ठायाः ॥
(३१)
For Personal and Private Use Only
Jain Educationa International
www.jainelibrary.org