________________
श्रीशत्रुंजय गिरिवरगता लेखाः
मित गणधराणां श्रीपुंडरीकादिगौतमान्तानां पादुकास्थानमजा तपूर्वमचीकरत् स्वपुत्र हरराज, मेघराज सहितः समेधमान पुण्योदयाय ॥ प्रतिष्ठितं च श्री बहत् खरतरगच्छाधिराज - श्रीजिवराजसू रिसूरिराजैः पुज्यमानं चिरं नंदतात् ॥
ले० २५ देरीनं० ४७५ ।। संवत् १६८३ वर्षे | पातिसाहजिहांगीर श्रीसलेमसाह - भूमंडलाखंडलविजयराज्ये । श्रीचफ्रेश्वरी नमः ॥ ॐ ॥ महोपाध्याय श्री ५ श्रीहेममूर्तिगणि सद्गुरुभ्यो नमः ॥ श्री ॥
॥ ॐ नमः ॥
स्वस्ति श्रीः शिवशंकरोऽपि गणमान् सर्व्वज्ञः शत्रुंजयः । शर्व्वः शंभुरधीश्वरञ्च भगवान् गौरो वृषांकोमृडः ॥ गंगोमापतिरस्तकामविकृतिः सिद्धैः कृताऽतिस्तुति । रुद्रो यो न परंश्रिये स जिनपः श्रीनाभिभूरस्तु मे ॥ १ ॥ उद्यच्छ्रीरजडः कलंकरहितः संतापदोषा ऽपहः सोम्यः प्राप्त सदोदयाऽमितकलः सुश्री मुगांकोऽव्ययः ॥ गौरानोमृतसूरपा स्तकलुषोजैवातृकः प्राणिनां । चंद्रो कोपि जयत्यहो जिनपतिः श्रीवैश्वसेनिर्महान् ॥ २ ॥ त्यकत्वा राजीमतीं यः स्वनिहित हृदयानेकपत्नीः स्वरुपां । सिद्धिस्त्रीं भूरिरकतामपि बहु चंक्रमेऽनेकपत्नीमपीशः ॥ लोके ख्यातस्तथापि स्फुरदतिशयवान् ब्रह्मचारीति नाम्ना । स श्रीनेमिजिनेंद्रो दिशतु शिवसुखं सास्वतां योगिनाथः ।। ३ ।। चंचच्छारदचंद्र चारुवदनश्रयो विनिर्यद्वयः पियूषौघनिषेकतो विषधरेणापि प्रपेदे द्रुतम् ॥ देवत्वं सुकृतैकलभ्यमतुलं यस्यानुकंपा निधेः । स श्रीपार्श्वजिने शितास्तु सततं विघ्नच्छिदे सास्वताम् ॥ ४ ॥ यस्य श्रीवरशासनं क्षितितले मार्तडबिंबायते । यद्वाकयं भवसिन्धूतारणविद्यौ पोतायते देहिनाम् ॥ यद्ध्यानं भुवि पापपंकदलने गंगां बुधारायते । श्रीसिद्धार्थनरेद्रनंदनजिनः सोऽस्तु श्रिये सर्व्वदा ॥ ५॥
। अथ पट्टावली ॥
श्रीवर्द्धमान जिन राजपदक्रमेण, श्रीआर्यरक्षितमुनीश्वरसू रिराजा || विद्यापगाजलधयोविधिपक्षगच्छा - संस्थापका यतिवरा गुरवो बभूवुः ॥ ६ ॥ तच्चारुपट्ट - कमलाजल -- राजहंसाश्चारित्रमंजुकमला श्रवणावतंसा ॥ गच्छाधिपा बुधवरा जयसिंहसू, रि--नामा न उद्यदमलोरुगुणावदाताः ॥ ७ ॥ श्रीधर्म्मघोषगुरवो वरकीर्तिभाजः | सूरीश्वरास्तदनु । पूज्य महेन्द्रसिंहः ॥ आसंस्ततः सकलसू रिशिरोवतंसाः । सिंहप्रभाभिधसुसाधुप्रसिद्धाः ॥ ८ ॥ तेभ्यः क्रमेण गुरवो जिनसिंह
3
Jain Educationa International
(१७)
For Personal and Private Use Only
www.jainelibrary.org