________________
श्रीशत्रुजय-गिरिराज-दर्शनम् सू रिगोत्रा बभू वुरथ पुज्यतमा गणेशाः । देवेन्द्रसिंहगुरवोऽखिललोकमान्या धर्मप्रभा मुनिवरा विधिपक्षनाथा ॥ ९ ॥ पुज्याश्च सिंहतिलकास्तदनु प्रभुतभा-या महेन्द्रविभवो गुरवो बभू वुः ॥ चफ्रेश्वरी भगवती विहितप्रसादाः ॥ श्रीमेरुतुंगगुरवो नरदेववंद्याः ॥१०॥ तेभ्योऽभवन् गणधरा जयकीर्तिसू रि--मुख्यास्ततश्च जयकेसरिसू रिराजः । सिद्धान्तसागरगणाधिभुवस्ततोऽनु श्रीभावसागरगुरुगुणा अभूवन् ॥ ११ ॥ तद्वंशपुष्करविभासन--भानुरुपाः सूरीश्वरा सुगुणशेवधयो बभूवुः ॥ षट्पदी ॥ तत्पट्टोदयशैलश्रृंगकिरणाः शास्त्रांबुधेः पारगाः । भव्यस्वांतचकोरलासनलसत्पूर्णाभचंद्राननाः ॥ श्रीमंतो विधिपक्षगच्छतिलका वादींद्रपंचानना । आसन् श्रीगुरुधर्ममू तिगुरवः सूरींद्रवंद्याहयः ॥ १२ ॥ तत्पट्टेऽद्य जयंति मन्मथभटाहंकारशोपमाः। श्रीकल्याणसमुद्रसू रिगुरवः कल्याणकंदांबुदाः ॥ भव्यांभोजविबोधनककिरणाः सद्ज्ञानपाथोधियः । श्रीमंतोऽत्र जयंति सू रिविभुमिः सेव्याः प्रभावोद्यताः ॥ १३ ॥
श्रीश्रीमालज्ञातीय--मंत्रीश्वर श्रीभंडारी तत्पुत्र महं श्रीअमरसी सुत महं श्रीकरमण तत्पुत्र सा श्रीधन्ना तत्पुत्र साह श्रीसिपा तत्पुत्र सा० श्रीवंत तद्भार्या उभयकुलानददायिनी बाई श्रीसोभादे तत्कुक्षीसरोराजहंस साह श्रीरुपजि तद्भगिनी उभयकुलानंदायिनी परमश्राविका हीरबाई पुत्र पारिख श्रीसोमचंद्रप्रभृति परिकर युतया ॥ संवत् १६८३ वर्षे माघसुदि त्रयोदशी तिथौ सोमवासरे श्रीचंद्रप्रभस्वामि जिनमंदिर जीर्णोद्धारः कारितः श्रीराजनगरवास्तव्य महं भंडारी प्रसाद कराविक हुतु तेह नइ छठ्ठी पेढीई बाई श्रीहीरवाई हुइ तेणीई एसो उ पहिलउ उद्धार कराविउ ॥ संघ सहित ९९ वार यात्रा कीधी स्वसुर पक्षे पारिख श्रीगंगदास भार्या बाई गुरदे पुत्र पारिख श्रीकुंवरजी भार्या बाई कमलादे तत्फुक्षि सरोराजहंसोपमौ पारिख श्रीवीरजी पारिख श्रीरहियाभिधानौ पारिख वीरजीभार्या बाई हीरादे पुत्र पा० सोमचंद्रस्तन्नाम्ना श्रीचंद्रप्रभस्वामिजिनबिंब कारितं प्रतिष्ठितं च देशाधीश्वरस्वभापवांतपन प्रभोदभासिताखिलभूमण्डल........श्रीकांधुजी तत्पुत्र राजा........श्रीविका श्रीहीरबाई पुत्री बाई कीई बाई कल्याणी भ्राता पारिख रुपजी तत्पुत्र पारिख गुडीदास युतेन ॥ श्रीः ॥
____ संवत १६८२ वर्षे माहशुदि त्रयोदशी सोमवासरे श्रीचंद्रप्रभस्वामिप्रतिष्ठा कारिता ॥ भट्टारक श्रीकल्याणसागरसू रिभिः प्रतिष्ठितं ॥ वाचक श्रीदेवसागरगणीनां तिरियं ॥ पंडित श्रीविजयमू तिगणीनाऽलेखि ॥ पं० श्रीविनयशेखरगणीनां शिष्या मु० श्रीरविशेखरगणिना लिखितिरियम् ॥ श्री शेजुंजयाय नमः । यावत् चंद्रार्क चिरं नंदतात् श्रीकवडयक्ष प्रसादात् ॥
(१८)
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org