________________
श्रीशत्रुंजय - गिरिराज - दर्शनम्
बिरुदधारक - सकलदेशाष्टान्हिकामारिप्रवर्तावक - युगप्रधान - श्रीजिनचंद्रसूरिपट्टोद्दीपक- कठिनकाश्मीरादिदेशविहारकारक - श्रीअकबरसाहि - चित्तरंजन - प्रपालितश्रीपुरगोलकुंडाडा - गज्ज्णा - प्रमुख - देशामारिजहांगीरसाहि - प्रदत्त - युगप्रधानपदधारि - श्रीजिनसिंहस् रिपट्टोदयकारक - भट्टारकशिरोरत्न - श्रीजिनराजसू रि.... ........ 11 2ft: 11 7: 11
ले० २२ देरीनं० नास्ति । संवत् १६७५ वैशाख सित १३ शुक्रे सुरताणनूरदीजहांगीर-सवाई - विजयिराज्ये । श्रीराजनगरवास्तव्य - प्राग्वाटज्ञातीय सं० साइआ भार्या नाकू पुत्र सं० जोगी भार्या जसमादे पुत्र विविधपुण्यकर्मापार्जक सं० सोमजी भार्या राजलदे पुत्र सं ० रतनजी भार्या सुजाणदे पुत्र २ सुंदरदास - सखराभ्यां पितृनाम्ना श्रीशांतिनाथ कारितं प्रतिष्ठितं च श्रीबृहत्खतरगच्छे युगप्रधान - श्रीजिनचंद्रसूरि - जहांगीरसाहिप्रदत्तयुगप्रधानबिरुदधारकश्रीअकबरसाहिचित्तरंजक - कठिन काश्मीरादिदेशविहारकारक-युगप्रधान श्रीजिनसिंहसू रिपट्टालंकार-बो हित्थवंशश्रृंगारक—भट्टारकवृंदारक - श्रीजिनराजसू रिं-स् रिमृगराजैः ॥ श्रीः ॥ छ ॥
ले० २३ देरीनं ० ५५ ॥ ॐ ॥ संवत् १६७६ वैशाखासित ६ शुफे लघुशाखीय श्रीश्रीमालीज्ञातीय मंत्रि जीवा भार्या बाई रंगाई मंत्रि रयवावाछाकेन भार्या बाई रंगाई प्रमुख कुटुंब युतेन श्रेष्ठि भणसाली शीवजी प्रसादात् स्वयं प्रतिष्ठापित श्रीविमलनाथदेवकुलं कारितं श्रीमत्तपागच्छगगनांगण - गगनमणिसमान - भट्टारकश्रीविजयशेनस् रिश्वर-पट्टालंकारभट्टारक - विजयदेवसूरीश्वरविजयिराज्ये ॥
यावद्देवगिरिर्भाति तावत् शत्रुंज्याचलः । तावद्देवकुलं जीयात् श्रीवाछाकेन कारितं ॥ १ ॥ श्रीः ॥ श्रीः ॥
ले० २४ देरीनं० नास्ति || ॐ नमः श्रीमारुदेवादिवर्द्धमानांत - तीर्थकराणां श्रीपुंडरीकाद्यगौतमस्वामि-पर्य्यतेभ्यो गणधरेभ्यः सभ्यजनैः पूज्यमानेभ्यः सेव्यमानेभ्यश्च । संवत् १६८२ ज्येष्ठ वदि १० शुक्रे श्रीजेसलमेरुवास्तव्योपकेशवंशीय - भांडशालिक - सुश्रावककर्त्तव्यता प्रवीणधुरीण सा० श्रीमल्ल भार्या चापलदे पुत्र पवित्रचारित्र - लोद्रवापत्तनकारित - जीर्णोद्धारविहारमंडन - श्रीचिंतामणिनामपार्श्वनाथाभिराम प्रतिष्ठा विधायक, प्रतिष्ठासमयार्ह सुवर्णलंभनिकाप्रदायक, संघनायक, करणीयदेव गुरुसाधम्मिक वात्सल्य - विधान - प्रभासितसितसम्यकत्वशुद्धि - पसिद्ध (समृद्धि) व्ययविहित-श्रीशत्रुंजयसंघलब्धसंघाधिपतिलक सं० वादर नामको द्विपंचाशदुत्तरचतुर्दश शत १४५२
( १६ )
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org