________________
श्रीशत्रुजयगिरिवरगता लेखाः महात्मना ॥ सप्तमोद्धारसत्का च प्रशस्तिः प्रकटी कृता ।। ३३ ॥ श्रीमबा( हदर )क्षितीशवचनादागत्य शत्रुजये । प्रासादं विधाप्य येन बृषभाऽर्हद् बिंबमारोप्य च ।। उद्धारः किल सप्तमः कलियुगे घनादुत्सवात् । जीयादेष सदोशवंशमुकुटः श्रीकर्मराजश्चिरम् ॥ ३४ ॥ यत्कर्मराजेन कृतं सुकार्यमन्येन केनापि कृतं हि तन्नो । यम्लेच्छराज्ये (ऽपि नृपा )ज्ञयैवोद्धारः कृतः सप्तम एष येन ॥ ३५ ॥ सत्पुण्यकार्याणि बहुनि संघे । कुर्वन्ति भव्याः परमत्र काले ॥ कर्माभिधानव्यवहारिणेवोद्धारः कृतः श्रीविमलाद्रिशृंगे ॥ ३६ ॥ श्रीचित्रकूटोदयशैलशृंगे कर्माख्यभानोरुदयान्वितस्य ॥ शुझुंजये बिंबविहारकृत्य । करावलीय स्फुरतीति चित्रम् ॥ ३७ ॥ श्रीमेदपाट्टे विषये निवासिनः । श्रीकर्मराजस्य च कीर्तिरु( ज्ज्वला) ॥ देशेप्वनेकेष्वपि ( संचरत्य )हो । ज्योत्स्नेव चन्द्रस्य नभोविहारिणः ॥ ३८ ॥ दत्तं येन पुरा धनं बहु सूरत्राणाय तन्मानतो । यात्रा येन (न)णां च संघपतिना शत्रुजये कारिता ॥ साधूनां सुगमैव सा च विदिता चक्रे प्रतिष्ठाऽर्हता-मित्थं वर्णनमुच्यते कियदहो ? श्रीकर्मराजस्य तु ॥ ३९ ॥ येनोद्धारः शुभवतिनगे करितः पुंडरीके । स्वात्मोद्धारो विशदमतिना दुर्गस्तेन चक्रे ? ॥ येनाकारि प्रवरविधिना तीर्थनाथप्रतिष्ठा । प्राप्तस्तेन त्रिभुवनतले सर्वदैव प्रतिष्ठा ॥ ४० ॥ सौम्यत्वेन निशामणिर्दिनमणिस्तीव्रप्रतापेन च ॥ वंशोद्दीपनकारणाद् गृहमणिश्चितामणिर्दानतः ॥ धर्माच्छाद्धशिरोमणिर्मदविषध्वस्तान्मणि गिनः । एकानेकमयो गुणैर्नवनवैः श्रीकमराजः सुधीः ॥ ४१ ॥ तोलासुतः सुतनयो विनयोज्ज्वलश्च । लीलू सुकुक्षिनलिनीशुचिराजहंसः ।। सन्मानदानविदुरो मुनिपुगवानां । तबृद्धबांधवयुतो नय कर्मराजः ॥ ४२ ॥ कर्मो श्रीकर्मराजोऽयं कर्मणा केन निर्ममे ? ॥ तेषां शुभानि कर्माणि येईष्टः पुण्यवानसौ ॥ ४३ ॥ आदीशः पुण्डरीकस्तु मरुदेवा कपर्दिराट् ॥ श्राद्ध श्रीकर्मराजस्य सुप्रसन्ना भवन्त्वमी ॥ ४४ ॥
श्रीशत्रुजयतीर्थाद्धारे कमठ च सानिध्यकारक सा० जईता भा० बाईचांदु पुत्र नाथा भातृ किना ॥ अहमदावादवास्तव्य सूत्रधार कोला पुत्र सूत्रधार विरुवा सू० भीमा ट्ठ० वेला 8० वछा ॥ श्रीचित्रकूटादागत सू० टीला सू० पोमा सू० गांगा सू० पोरा सू० ट्ठाला सूत्र० देवा ॥ सू० नाकर सू० नाईआ सू० गोविंद सू० विणायग सू० टीला सू० वच्छा सू० साणा सू० कन्हा सूत्र० देवदास सू० वीका सू० ठाकर....सू ० काला वा० विणायग् । ठा० वाम ठा० हीरा सू० दामोदर वा० हंशराज सू० यान । मंगलमादिदेवस्य मंगलं विमलाचले । मगलं सकलसंघस्य मंगलं लेखकस्य च ॥
(3)
For Personal and Private Use Only
Jain Educationa International
www.jainelibrary.org