SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ श्रीशत्रुजय-गिरिराज-दर्शनम् पं० विवेकधीरगणिना लिखिता अस्ति ॥ पूज्य पं० समरत्न शिष्य पं० लावण्यसमयस्त्रिसंध्यं श्रीआदिदेवस्य प्रणमतीति भद्रम् ॥ श्रीः ॥ ठा० हरपति ठा० हासा ठा० मूला ठा० कृष्णा ठा० कन्हा ठा० हर्षा सू० माधव सू० वाढू ॥ लो सहज ॥ ले० २ देरी नं. ५१ ॥ ॐ ॥ ॐ नमः संवत् (१६) २० वर्षे आषाढ शुदि २ रखौ गंधारवास्तव्य । प्रागवश दोसी । श्रीगोईआ सुत दो तेजपाल भार्या बाई लाडकी सुत दो पवारण भ्राता दो । भीम दो । सोन दो । देवराज प्रमुख(स्व)कुटुंबेन यतः । श्रीमहावीरदेवकुलिका । कारापिता हर्षेण । तपागच्छे विबुधशिरोमणि श्रीविजयदानसू रि-श्रीहीरविजयसू रिप्रसादा(त् ) शुभं भवतु ॥ श्रीः ॥ श्रीः ॥ श्रीः ॥ ले० ३ देरी नं० १५६ ॥ ॥ संवत् १६२० वर्षे कार्तग शुदि २ दिने गंधोरवास्तव्य श्रीश्रीमालज्ञातीय सा । श्रीपासवीर भार्यावाई सतुल सुत सा । श्रीवर्धमान भार्याबाई वर्मलादे अमरादे सुत सा । श्रीरामजीभाई सा । श्रीलहुजी सा । हंस( रा )ज सा । मनजी प्रमुख स्वकुटुंबेन युतः श्रीशत्रुजयोपरि श्रीशांतीनाथप्रासाद । शुभं भवतु ॥ ले०४ देरी नं०४०॥ॐ॥ ॐ नमः ॥ संवत् १६२० वर्षे वैशाख शुदि ५ गुरौ । श्रीगंधारवास्तव्य प्रागर्वेशज्ञातीय । संघवी श्रीजावडा सुत सं० श्री(सीपा) भार्याबाई गवासुनाम सुत । सं० । अडुजी । प्रमुखस्वकुटुंबेन युतः ॥ श्रीपार्श्वनाथदेवकुलिका कारपिता । श्रीतपागच्छे । श्रीविजयदानसू रि–श्रीहीरविजयसू रि प्रसादात् । शुभं भवतु । ले० ५ देरी नं० ३९ ॥ ॐ ॥ संवत् १६२० वर्षे वैशाख शुदि ५ गुरौ । श्रीअहमदावादवास्तव्य ओशवालझातीय महं श्रीवणाइग सुत महं । श्रीगला भार्या बाई मंगाई सुत महं । वीरदास स्वकुटुंबेन युतः श्रीशेनंजयोपरि श्रीआदिनाथदेवकुलिका कारापिता ।। श्रीतपागच्छे श्रीविजयदानसू रि-श्रीहीरविजयसू रि–प्रसादात् ॥ शुभं भवतु ॥ ले० ६ देरी नं० ४१ ॥ ॐ ॥ संवत् १६२० वर्षे वैशाखशुदि २ दिने गंधारवास्तव्य प्रागवंशे व्यो । श्रीपरवत सुत व्यो० । फोका सु० व्यो ॥ रणुआ स्वकुटुंबेन युतः श्रीशेनंजयोपरि देवकुलिका कारापिता ॥ श्रीतपागच्छे विबुधशिरोमणि श्रीविजयदानसू रि प्रसादात् ॥ श्रीः ॥ ले० ७ देरी नं० ४४ ॥ ॐ ॥ ॐ नमः ॥ संवत् १६२० वर्षे वैशाख (4) Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.005298
Book TitleShatrunjaya Giriraj Darshan ane Shilp Sthapatya kalama Shatrunjay
Original Sutra AuthorN/A
AuthorKanchansagarsuri
PublisherAgamoddharak Granthmala
Publication Year1982
Total Pages548
LanguageGujarati
ClassificationBook_Gujarati
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy