SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ श्रीशत्रुंजय - गिरिराज-दर्शनम् स्पुत्रो, नरसिंहस्तत्सुतो जातकजज्ञे ॥ ११ ॥ तत्पुत्रस्तोलाख्यः पत्नीतस्याः (स्य) प्रभूतकूलजाता ॥ तारादेऽपरनाम्नी लीळू पुण्यप्रभापूर्णा ॥ १२ ॥ तत्कुक्षिसमुद्रभूताः, ष ( टू ) पुत्रा (ः) कल्पपादपाकाराः ।। [ धर्मा ]नुष्ठानपराः श्रीव (म) न्तः श्रीकृतोऽन्योषाम् ॥ १३ ॥ प्रथमो र(त्ना)ख्यसुतः सम्यक् यो द्योतकारकः कामम् ॥ श्रीचित्रकूटनगरे प्रासादः (कारितो ) येन ॥ १४ ॥ तस्यास्ति कोमला कल्पवल्लीव विशदा सदा ॥ भार्या रज्मरा ( ! ) देवी पुत्र ( : ) श्रीरंगनामाऽसौ ॥ १५ ।। भ्राता ऽन्यः पोमाव्हः पतिभक्ता दानशीलगुणयुक्ता ॥ पद्मापाटमदेव्यौ पुत्रौ माणिक्य- हीरा व्हौ ॥ १६ ॥ बंधुर्गणस्तृतीयभार्या गुणरत्नराशि विख्याता ॥ गौरा - गावदेव्यौ पुत्रो देवाभिधो ज्ञेयः ॥ १७ ॥ तुर्यो दशरथनामा भार्या तस्यास्ति देवगुरुभक्ता ।। देवल—–[दू ]रमदेव्यौ पुत्रः केल्हाभिधो ज्ञेयः ॥ १८ ॥ श्रातान्यो भो - जाख्यः भार्या तस्यास्ति सकलगुणयुक्ता ॥ भावल-हर्षमदेव्यौ पुत्रः श्रीमण्डनो ॥ १९ ॥ सदासदाचारविचारचारु – चातुर्यधैर्ययादिगुणैः प्रयुक्तः ॥ श्रीकर्मराजो भगिनी च तेषां जीयात्सदा सुहविनामधे ( या ) ॥ २० ॥ कर्माख्य भार्या प्रथम कपूरदेवी पुनः कामलदे द्वितीया ॥ श्रीभीषजीकस्वकुलो दयादिसूर्यप्रभः कामलदेविपुत्रः ॥ २१ ॥ श्रीतीर्थयात्रा जिनबिम्बपूजा-पदप्रतिष्ठादिकधर्मधुर्याः ॥ सुपात्रदानेन पवित्रगात्राः सर्वेदशाः सत्पुरुषाः प्रसिद्धाः ।। २२ ।। श्रीरत्नसिंहराज्ये राज्यव्यापारभारधौरेयः ।। श्रीकर्मसिंहदक्षो मुख्यो व्यवहारिणां मध्ये || २३ || श्रीशत्रुंजयमाहात्म्यं श्रुत्वा सद्गुरुसन्निधौ ।। तस्योद्धारकृते भाव: कर्मराजस्य हृद्यभूत् ॥ २४ ॥ आगत्य गौर्जरे देशे विवेकेन नरायणे ।। वसन्ति विबुधा लोकाः पुण्यश्लोका ईवादभूताः ।। २५ ।। तत्रास्ति श्रीधराधीशाः श्रीमद्बाहदरो नृपः । तस्य प्राप्य स्फुरन्मानं पुण्डरीके समाय ।। २६ ।। राज्यव्यापारघौरेयः खानश्रीमान्मझादकः । तस्य गेहे महामंत्री - आख्यो नरसिंहकः ॥ २७ ॥ तस्य सन्मानमुत्प्राप्य बहुवित्तव्ययेन च । उद्धारः सप्तमस्तेन चक्रे शत्रुंजये गिरौ ॥ २८ ॥ श्रीपादलिप्तललना सरशुद्धदेशे, सद्वाद्यमंगलमनोहरगीतनृतैः ॥ श्रीकर्मराजसुधिया जलया निकायां, चक्रे महोत्सववरः सुगुरूपदेशात् ॥ २९ ॥ चंचच्चं गमृदंग रंगरचना मेरीन फेरीवा वीणा (वंश)विशुद्धतालविभवा साधर्मि (वात्सल्य ) कम् ।। वस्त्रालंकृति (हेम) तुंगतुरगादीनां च स ( द्व) र्षणमेव विस्तरपूर्वकं गिरिवरे बिंबप्रतिष्ठापनम् ॥ ३० ॥ विक्रमसमयातीते तिथिमितसंवत्सरेऽश्ववसुवर्षे १५८७ ।। शाके जगत्त्रिबाणे १४५३ वैशाखे कृष्णषष्ठ्यां च ।। ३१ ।। मिलिताः सूरयः संघा मार्गणा मुनिपुगवाः ।। वहमाने धनुलग्ने प्रतिष्ठा कारिता वरा ।। ३२ ।। लावण्यसमयाख्येन पंडितेन (2) Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.005298
Book TitleShatrunjaya Giriraj Darshan ane Shilp Sthapatya kalama Shatrunjay
Original Sutra AuthorN/A
AuthorKanchansagarsuri
PublisherAgamoddharak Granthmala
Publication Year1982
Total Pages548
LanguageGujarati
ClassificationBook_Gujarati
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy