________________
श्रीशत्रुंजय - गिरिराज-दर्शनम्
स्पुत्रो, नरसिंहस्तत्सुतो जातकजज्ञे ॥ ११ ॥ तत्पुत्रस्तोलाख्यः पत्नीतस्याः (स्य) प्रभूतकूलजाता ॥ तारादेऽपरनाम्नी लीळू पुण्यप्रभापूर्णा ॥ १२ ॥ तत्कुक्षिसमुद्रभूताः, ष ( टू ) पुत्रा (ः) कल्पपादपाकाराः ।। [ धर्मा ]नुष्ठानपराः श्रीव (म) न्तः श्रीकृतोऽन्योषाम् ॥ १३ ॥ प्रथमो र(त्ना)ख्यसुतः सम्यक् यो द्योतकारकः कामम् ॥ श्रीचित्रकूटनगरे प्रासादः (कारितो ) येन ॥ १४ ॥ तस्यास्ति कोमला कल्पवल्लीव विशदा सदा ॥ भार्या रज्मरा ( ! ) देवी पुत्र ( : ) श्रीरंगनामाऽसौ ॥ १५ ।। भ्राता ऽन्यः पोमाव्हः पतिभक्ता दानशीलगुणयुक्ता ॥ पद्मापाटमदेव्यौ पुत्रौ माणिक्य- हीरा व्हौ ॥ १६ ॥ बंधुर्गणस्तृतीयभार्या गुणरत्नराशि विख्याता ॥ गौरा - गावदेव्यौ पुत्रो देवाभिधो ज्ञेयः ॥ १७ ॥ तुर्यो दशरथनामा भार्या तस्यास्ति देवगुरुभक्ता ।। देवल—–[दू ]रमदेव्यौ पुत्रः केल्हाभिधो ज्ञेयः ॥ १८ ॥ श्रातान्यो भो - जाख्यः भार्या तस्यास्ति सकलगुणयुक्ता ॥ भावल-हर्षमदेव्यौ पुत्रः श्रीमण्डनो ॥ १९ ॥ सदासदाचारविचारचारु – चातुर्यधैर्ययादिगुणैः प्रयुक्तः ॥ श्रीकर्मराजो भगिनी च तेषां जीयात्सदा सुहविनामधे ( या ) ॥ २० ॥
कर्माख्य भार्या प्रथम कपूरदेवी पुनः कामलदे द्वितीया ॥ श्रीभीषजीकस्वकुलो दयादिसूर्यप्रभः कामलदेविपुत्रः ॥ २१ ॥ श्रीतीर्थयात्रा जिनबिम्बपूजा-पदप्रतिष्ठादिकधर्मधुर्याः ॥ सुपात्रदानेन पवित्रगात्राः सर्वेदशाः सत्पुरुषाः प्रसिद्धाः ।। २२ ।। श्रीरत्नसिंहराज्ये राज्यव्यापारभारधौरेयः ।। श्रीकर्मसिंहदक्षो मुख्यो व्यवहारिणां मध्ये || २३ || श्रीशत्रुंजयमाहात्म्यं श्रुत्वा सद्गुरुसन्निधौ ।। तस्योद्धारकृते भाव: कर्मराजस्य हृद्यभूत् ॥ २४ ॥ आगत्य गौर्जरे देशे विवेकेन नरायणे ।। वसन्ति विबुधा लोकाः पुण्यश्लोका ईवादभूताः ।। २५ ।। तत्रास्ति श्रीधराधीशाः श्रीमद्बाहदरो नृपः । तस्य प्राप्य स्फुरन्मानं पुण्डरीके समाय ।। २६ ।। राज्यव्यापारघौरेयः खानश्रीमान्मझादकः । तस्य गेहे महामंत्री - आख्यो नरसिंहकः ॥ २७ ॥ तस्य सन्मानमुत्प्राप्य बहुवित्तव्ययेन च । उद्धारः सप्तमस्तेन चक्रे शत्रुंजये गिरौ ॥ २८ ॥ श्रीपादलिप्तललना सरशुद्धदेशे, सद्वाद्यमंगलमनोहरगीतनृतैः ॥ श्रीकर्मराजसुधिया जलया निकायां, चक्रे महोत्सववरः सुगुरूपदेशात् ॥ २९ ॥ चंचच्चं गमृदंग रंगरचना मेरीन फेरीवा वीणा (वंश)विशुद्धतालविभवा साधर्मि (वात्सल्य ) कम् ।। वस्त्रालंकृति (हेम) तुंगतुरगादीनां च स ( द्व) र्षणमेव विस्तरपूर्वकं गिरिवरे बिंबप्रतिष्ठापनम् ॥ ३० ॥ विक्रमसमयातीते तिथिमितसंवत्सरेऽश्ववसुवर्षे १५८७ ।। शाके जगत्त्रिबाणे १४५३ वैशाखे कृष्णषष्ठ्यां च ।। ३१ ।। मिलिताः सूरयः संघा मार्गणा मुनिपुगवाः ।। वहमाने धनुलग्ने प्रतिष्ठा कारिता वरा ।। ३२ ।। लावण्यसमयाख्येन पंडितेन
(2)
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org