________________
૧૩
( तै ) यु यत्र अंतियोको नम योनरजि परंच तेन अंतियोकेन चतुरे रजनि तुरमये नम अंतिकिनि नम मक अलिकसुदरो नम निच चोड पंड अब तंवर्पनिय एवमेव हिदरज (1) विशवज्रि योन कंबोयेसु नभके न(भि )तिण भोज पितिनिकेसु अंध्र पूलि ( दे ) सु सवत्र देवानं प्रिअस भ्रमनुशस्ति अनुवदंति ( 1 ) यत्रपि देवानं प्रियस दूत न वचंति ते पि श्रु (तु) देवानं प्रिअस भ्रमवुढं विधेनं भ्रमनुशस्ति भ्रमं ( अनु ) विधियंति अनुविधियिशंति च ( 1 ) यो (च) लधे एतकेन भोति सवत्र विजयो स वत्र पून ) विजयो प्रितिरसो सो ( 1 ) लव ( भोति ) प्रिति भ्रमविजयस्पि (1) लहु तु यो स प्रिति ( 1 ) परत्रिक मेव महफल मेंचति देवानं प्रियो । एतये च अहे अयो भ्रमदिपि (दि) पिस्त पुत्र प्रपोत्र मे असु नवं विजयं म विजेतवि ( अ ) यो भिजये (छम् ) तिच लड्डुदम् ( ड ) तं च रोचेतु तं ए (व) विजमंच ( 1 ) यो भ्रमविजये सो हिदलोकिको परलोकिक सत्र व नियति भोतु अ ( ख ) मरति ( 1 ) स हि हिदलोकिक घरलोकिक (1) "
किति । मंचिषु क
એ લેખને મમ આ પ્રમાણે ઃ
અભિષેકના આઠમા વર્ષે દેવપ્રિય રાજા પ્રિયદશીએ કલિંગ ઉપર વિજય મેળળ્યેા. આ યુદ્ધમા એક લાખ (શત સહસ્ત્ર) માણસેઃ મરાયાં, અને એથી પણ અધિકા બંદીવાન અન્યા, કલિંગ વિજય પછી દેવપ્રિયનું મન ધર્મ તરફ ખેંચાયુ. દેવપ્રયના દીલમાં અત્યંત પશ્ચાત્તાપ થવાથી, અને કલિંગ વિજયને અંગે અત્યંત અનુતાષ ઉપજવાથી એમના ધર્મપ્રેમ અત્યંત વૃદ્ધિ પામ્યેા છે, નહી જીતાયેલા દેશ ઉપર અધિકાર
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org