________________
૧૦૨
तं
सभ ( ट ) कनम्
( तवतके ) मूटे (1) ततो ( प )छ अधून लधेसु (कलिंगेसु } ति भ्रम ( पलनम् ) भ्रम ( क ) मत धमनुशस्ति च देवानं प्रिं ( अ ) स । सो अस्ति अनुसोचन (म्) देवानं प्रिअस विजिनितु ( क ) लिंग( नि ) ( 1 ) अविजितं हि ( विजि ) नमनि ( ये ) तत्र वधो क (म ) रणम् व अपन ( हो ) व जनस ( 1 ) वधं वेदनिय मतं गुरुमतम् च देवानं प्रिअस (1) इमं पि चू ततो मुलुमत ( त ) रं ( देव ) निं प्रिअस ( 1 ) तत्र हि वसंत ब्रह्मण व श्रमण व अञ्चैव बुसङ्ग ग्र ( ह ) थ व येसु विहित एस अभू (टिं) सुखुस मतपितुम् सुस्रुस गुरुणं सुस्रुस ( मित ) संस्तुत अहयज्वतिकेसु ( द ) सम्मपटिपति दिढ ( भतित ) ( 1 ) तेषं तत्र भोति अपग्रथो य वो व अभिरतन व निक्रमणं ( | ) येक व पि सविहितनं (ने) हो अविप्रहिणो ए (ते ) य मित संस्तुत सहयञ्चतिक वसन क्र्पुणति ( 1 ) तत्र तंपि तेष वो अपग्रयो भोति ( 1 ) पटिभगम् च एतम् सब्रम् मनुसनम् गुरुमतम् च देवानम् प्रिअस ( नस्ति च एकतर पि पि प्रसंसपि न नमः प्रसदो ( 1 ) सो यमत्रो ( जनो ) तद कलिंगे हतोच मूटो च अपवु ( चो ) च त ( तो ) शतभगे सहस्रभगं. व अज मुरुमतम् वो देवानं प्रिअस ( 1 ) यपि अपकयेय ति छतिविधमते वो देवानं प्रिअस यं शको छमनये ( 1 ) यपि च अटवि देवानं प्रिअस (वि) जिते भोति त पि अनुनेति अनुनि - झपेति (1) अनुतपे पि च प्रभवे देवानं प्रिअस (1) बुचति तेष कि ति अवलपेसु न च चेयसु ( 1 ) इछति देवानं प्रियो सत्र: भूतन अछति संयमम् समचरियं रभसिये (F) एसे च मु ( ख ) मूते विजये देवानं प्रिअस यो भ्रमविजयो सो ये पुन लधो देवान अस इह च स ( ब्रे) सु च अंतेषु अवसुपि योजनश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org