SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ***********************श्रीकल्प सूत्रम् ************IES गब्भात्ताए वक्कमिंसु वा ) नायगोत्रमा क्षिने विषे ५ उत्पन्न या त ( वक्कमन्ति वा) उत्पन्न थाय छ (वक्वमिस्सन्ति वा) भने थशे. नो चेव णं जोणीजम्मणनिक्खणेणं निक्खमिंसु वा निक्खमन्ति वा निक्खमिस्सन्ति वा ॥२।४।१९॥ (नो चेवणं जोणीजम्मणनिक्रवणेणं निक्रवमिंसु वा) ५२न्तु नीयमा योनिमार्गयी ४न्मने माटे ओ७ ५९॥ वत नाण्या नथी (निक्रवमन्ति वा) नीता नथी (निक्रवमिस्सन्ति वा )सने नशे ५ नहि. भेटले - કદાચિત્ કર્મના ઉદયથી તીર્થંકર વિગેરે તુચ્છાદિ કુળોમાં ગર્ભપણે આવે, એવું અચ્છેરારૂપ બને, પરન્તુ જન્મ તો કોઈ પણ વખત થયો નથી, તેમ થશે પણ નહિ. अयं च णं समणे भगवं महावीरे जंबुद्दीवे दीवे भारहे वासे माहणकुडग्गामे नयरे उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिंसि गब्भत्ताए वकंते ॥ २०॥ __ (अयं चणं समणे भगवं महावीरे) मा श्रम। भगवान महावीर (जंबुद्दीवे दीवे) बुद्वीप नामनातीपने विधे ( भारहे वासे) भरतक्षेत्रमा ( माहणकुडग्गामे नगरे) ब्रा ग्राम नाम (उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुछिंसि) ओडालगोत्रना *पमहत्त नमन। प्रामानी मार्या, ५२ गोत्रनी हेवानंहानामे ब्रामीनी भने विषे (गब्भत्ताए वक्तंते ) गर्भपो उत्पन्न यया छ.२०. ___ तंजीअमेअंतीअ-पचुप्पन्न-मणागयाणं सक्काणं देविंदाणं देवराईणं, अरिहंते भगवंते तहप्पगारेहितो अंतकुलेहितो वा पंत-तुच्छ-दरिद्द-भिक्खाग-किवणकुलेहिंतो वा माहणकु लेहिंतो वा, तहप्पगारेसु उग्गकुलेसु वा भोगकुलेसुवा रायन्न-इक्खाग-नाय-खत्तिय-हरिवंसकुलेसु वा अन्नयरेसु वा तहप्पगारेसु विसुद्धजाइ-कुलवंसेसुं वा। (तं जीअमे अंतीअ-पच्चुप्पन्न-मणागटाणं सक्काणं देविंदाणं देवराईणं) तेथी हेयोन। इन्द्र भने हेवोना રાજા એવા શકો, કે જે શક્રો ભૂતકાળમાં થઈ ગયા, વર્તમાન કાળમાં વિદ્યામાન છે, અને ભવિષ્યકાળમાં થશે, તેઓને मेवो मायार छ :-(अरिहंते भगवंते ) भगवान् मरिहतीने ( तहप्पगारेहिंतो अंतकुलेहितो वा ) पूर्व डेयरी १३५वा शुद्र मुणोमा (पते -तुच्छ-दरिद्द-भिक्रवाग-किवणकुलेहिंतो वा) अधमणो, तु५७, हरिद्र, भिक्षुमने पणो थी (माहणकुलेहिंतो वा) तथा प्राए। जो थी (तहप्पगारेसु उग्णकुलेसुवा) पूर्वेला स्व३५वा। अशोमा (भोगकुलेसुवा) भोग गोमा (रायन्न-इक्रवाग-नाय-रवत्तिय-हरिवंसकुलेसुवा) ॥४न्य, वाई, જ્ઞાત કુળોમાં એટલે શ્રી ઋષભદેવના વંશમાં થયેલા જ્ઞાત નામે ક્ષત્રિયોના કુળોમાં, ક્ષત્રિયકુળોમાં, હરિવંશકુળોમાં (4 अन्जटरेसु वा तहप्पगारेसु विसुद्धजाइ-कुलवंसेसुं वा) तथा श्री ५ तेव। २न। शुद्ध तिवाणा, मने શુદ્ધ કુળવાળા વંશોમાં जाव रज्जसिरिं कारेमाणेसु पालेमाणेसु साहरावित्तए तं सेयं खलु मम वि समणं भगवं महावीरं चरमतित्थयरं पुवतित्थयरनिद्दिष्टुं माहणकुडग्गामाओ नयराओ उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ, खत्तिय कुंडग्गामे नयरे नायाणं खत्तियाणं सिद्धत्थस्स खत्तियस्स कासवगुत्तस्स भारियाए तिसलाए खत्तियाणीए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005268
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra
Original Sutra AuthorN/A
AuthorKheemvijay
PublisherMehta Family Trust
Publication Year1998
Total Pages304
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy