SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रम् (जाव रज्जसिरिं कारेमाणेसु पालेमाणेसु) यावत् राभ्य डरता होय, राभ्यलक्ष्मी लोगवता होय जेवा गुणोमां (साहरावित्तए) भूझ्वा भेर्धखे. ( तं सेयं खलु मम वि ) तेथी भारे या खेम र युक्त छे } - (समणं भगवं महावीरं चरमतित्थयरं पुव्वतित्थयरनिद्दिहं ) श्री ऋषभदेव विगेरे पूर्व तीर्थं रोखे उहेला छेटला तीर्थं२ श्रमा भगवान् महावीरने (माहणकुडग्गामाओ नाराओ) श्राह्मएाडुंडग्राम नगर थडी (उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए कुच्छीओ) झेडासगोत्रना ऋषभत्त ब्राह्मशीनी लार्या, भसंघर गोत्रनी हेवानंहा नामे ब्राह्मशीनी सुषमांथी (वत्तिय कुंडग्गामे नारे) क्षत्रियकुंडग्राम नगरमा (नायाणं खत्तियाणं) श्री ऋषभदेवना वंशमां थयेला ज्ञात नामे क्षत्रिय विशेषोनी मध्यममां थयेला (सिद्धत्थस्स खत्तियस्स कासवगुत्तस्स भारियाए तिसलाए खत्तियाणीए ) १९४४ वासिसगुत्ता कुच्छिंसि गब्भा त्ताए साहरावित्तए । जे वि य णं से तिसलाए खत्तियाणीए गब्भे तंपि यणं देवानंदा माहणीए जालंधरसगुत्ताए कुच्छिंसि गन्भत्ताए साहरावित्तए त्ति कट्टु एवं संपेहेइ । एवं संपेहित्ता हरिणेगसिं पायत्ताणियाहिवरं देवं सद्दावित्ता एवं वयासी - ॥ २ । ६ ॥२१॥ (खत्तियाणीए वासिट्ठसगुत्ताए कुच्छिंसि) अश्यप गोत्रना सिद्धार्थ नामना क्षत्रियनी भार्या, वासिष्ठ गोत्रनी त्रिशसा नामे क्षत्रियाशीनी डूजने विषे (गब्भात्ताए साहरावित्तए) गर्भो भूङवा भेजे. (जे वि य णं) वजी (से तिसलाए रखत्तियाणी ए गब्मे ) त्रिशसा क्षत्रियासीनी पुत्री ३पे गर्भ छे (तंपि यणं) तेने पए। (देवाणंदाए माहणी जालंधरसगुत्ताए कुच्छिंसि) भसंघर गोत्रना हेवानंा ब्राह्मणीनी मुखमां (गब्भत्ताए साहरावित्तए त्ति कट्टु ) गर्भप भूवो भेजे. (एवं संपेहेइ) ख प्रमाणे राजेन्द्र विचार उरे छे. ( एवं संपेहित्ता) या प्रमाणे विचार उरीने (हरिणेगमेसिं पायत्ताणियाहिवरं देवं ) पधाति खेटले पगे यासनारा सैन्यना अधिपति हरिोगभेषी नामना हेवने (सद्दावेइ) जोसावे छे. (सद्दावित्ता) जोसावीने तेने शडेन्द्र ( एवं वयासी) या प्रमाणे ऽह्युंडे- २१. एव खलु देवाणुप्पिया! न एअं मूअं न एअं भव्वं, न एअं भविस्सं, जं णं अरिहंता वा चक्क -बलवासुदेवा वा, अंत-पंत-किवण - दरिद्द - तुच्छ – भिक्खाग-माहणकुलेसु वा, आया इंसु वा आयाइन्ति वा आयाइसन्ति वा एवं खलु अरिहंता वा चक्क - बल - वासुदेवा वा उग्गकुलेसु वा भोग - रायन्न - नाय - खत्तियः इक्खाग - हरिवंसकुलेसु वा अन्नयरेसु तहप्पगारेसु विसुद्धजाइकुलवंसेसु, आयाइंसु वा आयाइन्ति आयाइसन्ति वा ॥ २॥ ७॥२२॥ (एव खलु देवाणुप्पिया ! ) हे हेवानुप्रिय ! परेजर (न एअं मूअं ) खेवं थयुं नथी, (न एअं भव्वं ) खेतुं यतुं नथी (न एअं भविस्स जं णं) अने खेवुं थशे पए। नहि डे - ( जं णं अरिहंता वा चक्क - बल - वासुदेवा वा ) अरिहंतो, यनुवर्तीओो जणहेवो तथा वासुदेवो (अंत-पंत-किवण-दरिद्द - तुच्छ-भिक्रवाग-माहणकुलेसु वा) शुद्रङ्गुणोमां, अधम डुणोमां, डृष्णङ्गुणोमां, हरिद्रडुणोमां, तुछड्डुणोमां, भिक्षुडुङ्गुणोमां तथा ब्राह्मणोमा ( आयाइंसु वा ) खाव्या होय ( आयाइन्ति वा ) भावता होय ( आयाइस्सन्ति वा) तथा भविष्याणे भाववाना होय. ( एवं खलु अरिहंता वा चक्क -बल-वासुदेवा वा) भरेर, तीर्थंडरो, यवतीखो जणहेवो तथा वासुदेवो (उग्गकुलेसु वा ) उग्रडुणोने विषे ( भोग-रायन्न-नाय-रखत्तियः इक्रवाग हरिवंसकुलेसु वा ) लोगडुणोमां राष्ठयन्यङ्गुणोमां, क्षत्रियङ्गुणोमां इक्ष्वा णोमां, हरिवंशडुणोमां (अन्नयरेसु तहप्पगारेसु विसुद्धजाइकुलवंसेसु) अथवा तेवा प्रारना जीभ पाए। Jain Education International 38 For Private & Personal Use Only www.jainelibrary.org
SR No.005268
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra
Original Sutra AuthorN/A
AuthorKheemvijay
PublisherMehta Family Trust
Publication Year1998
Total Pages304
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy