________________
४४९९४ श्रीकल्पसूत्रम्
से किं तं कुलाई एवमाहिज्जन्ति, तं जहा - पढमं च नागभूअं, बीअं पुण सोमभूइअं होइ । अह उल्लगच्छ तइयं, चउत्थयं हत्थलिज्जं तु ॥ १ ॥ पंचमगं नंदिजं, छट्टं पुण पारिहासयं होइ । उद्देहगणस्सेए, छच्च कुला हुन्ति नायव्वा ॥ २ ॥
(से किं तं कुलाइं) ते डुजी यां? ( कुलाई एवमाहिज्जन्ति) गुणो भावी रीते उहेवाय छे, (तं जहा-) ते आा प्रमाणे- (पढमं च नागभूअं) पहेलुं डुज नागभूत, (बीअं पुण सोमभूइअं होइ) जीभुं सोमभूति, (अहउल्लगच्छ तइयं) त्रीभुं खार्द्रगच्छ, ( चउत्थयं हत्थलिज्जं तु ॥ १ ॥) योद्धुं हस्तसीय ' ( पंचमगं नंदिज्जं ) पांयभुं नंहीय, ( उटुं पुण पारिहासयं होइ) ञने छ्टुं पारिहास छे. (उद्देहगणस्सेए, उच्च कुला हुन्ति नायव्वा) २मा छ डुन उद्देहगाशनां भरावा. (२)
थेरेर्हितो णं सिरिगुत्तेर्हितो हारियसगुत्तेर्हितो इत्थं चारणगणे नामं गणे निग्गए। तस्स णं इमाओ चत्तारि साहाओ सत्य कुलाई एवमाहिज्जन्ति । से किं तं साहाओ ? साहाओ एवमाहिज्जन्ति, तं जहा - हारियमालागारी, संकासिआ, गवेधुआ, वज्रनागरी, से तं साहाओ । से किं तं कुलाई ? कुलाई एवमाहिञ्जन्ति, तं जहा -
(थेरे हिंतो णं सिरिगुत्तेहिंतो हारियसगुत्तेहिंतो ) हारित गोत्रवाणा स्थविर श्रीगुप्त े थडी (इत्थ णं चारणगणे नामंगणे निग) जहीं याररागए। नाभे गए। नीटुण्यो ( तस्सणं इमाओ चत्तारि साहाओ सत्त व कुलाई एवमाहिज्जन्ति) तेनी जा यार शामाखो जने सात डुण खावी रीते उडेवाय छे. (से किं तं साहाओ ? ) ते शाखाओ ४६? (साहाओ एवमाहिज्जन्ति) शाजाओ खावी रीते उडेवाय छे; (तं जहा-) ते खा प्रमाणे - ( हारियमालागारी) हारितभासाारी, (संकासिआ ) संडासा, ( गवेधुआ) गवेधुडा, ( वज्जनागरी) भने वनागरी ( से तं साहाओ ) खाते शाजा छे. (से किं तं कुलाई ?) ते डुजो म्यां ? ( कुलाई एवमाहिज्जन्ति) गुणो खावी रीते उहेवाय छे, ( तं जहा - ) तेजा प्रमाणे
पढमित्थ वच्छलज्जं, बीअं पुण पीइधूम्मिअं होइ । तइअं पुण हालिज्जं, चउत्थयं पूसमित्तिज्जं ॥ १ ॥
पंचमगं मालिज्जं, छट्ठ पुण अज्जवेडयं होइ । सत्तमगं कण्हसहं, सत्त कुला चारणगणस्स ॥ २॥ (पढमित्थवच्छ लिज्जं ) जहीं पहेलुं डुज वत्सलीय, (, बीअं पुण पीइधम्मिअं होइ) जीभुं प्रीतिधार्मिङ, (तइअं पुण हालिज्जं त्रीभुं हालीय, ( चउत्थयं पूसमित्तिज्जं ) योधुं पुष्पमित्रीय . १ .
(पंचमगं मालिज्जं ) पांयभुं भातीय, (छटुं पुण अज्जवेडयं होइ) छ्टुं आर्यवे25, (सत्तमगं कण्हसहं) जने सातभुं दृष्ठासह : (सत्त कुला चारणगणस्स) मा साते न यारागानां समभवां . २.
थेरेर्हितो णं भद्दपसेर्हितो भारद्दायसगुत्तेर्हितो इत्थ णं उडुवाडियगणे नामं गणे निग्गए । तस्स णं इमाओ चत्तारि साहाओ तिण्णि अ कुलाई एवमाहिज्जन्ति । से किं तं साहाओ ? साहाओ एवमाहिज्जन्ति तं जहा - चंपिजिया भदिजिया काकंदिया मेहलिज्जियाः से तं साहाओ। से किं तं कुलाई ? कुलाई एवमाहिञ्जन्तिः तं जहा - 9 - भद्दपसिअं तह भद्द - गुत्तिअं च होइ पसभद्दं । एयाई उडुवाडिय - गणस्स तिण्णेव य कुलाई ॥ १ ॥
१. प्रत्यन्तरे - हस्तलिप्त. २. आर्य सुहस्तिना भार शिष्यो पैडी हसभा शिष्य.
4941434248
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org