SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ १६४९४ श्रीकल्पसूत्रम् (थेरेहिंतो णं भद्दपसेहिंतो भारद्वायसगुत्तेहिंतो ) भारद्वा४ गोत्रवाणा स्थविर लद्रयश* थडी (इत्थ णं उडुवा पियागणे नामंगणे निग्गए) नहीं उडुवाटिङगए। नाभे गए। नीडण्यो. (तस्स णं इमाओ चत्तारि साहाओ तिणि अकुलाई एवमाहिज्जन्ति) तेनी खा यार शाषाखो भने त्र गुण खावी रीते उहेवाय छे. ( से किं तं साहाओ ?) शाखाओ ४४ ? (साहाओ एवमाहिज्जन्ति) शाजा उडेवाय छे, (तं जहा-) ते खाप्रमाणे - ( चंपिज्जिया भदिज्जिया काकंदिया मेहलिज्जिया) थंपीया लर्थि, 'हिडा, अनं भेजलिया, (से तं साहाओ) खाते शाजाखो छे. (से किं तं कुलाई ?) ते डुणो ऽयां ? (कुलाई एवमाहिज्जन्ति) डुणो उहेवाय छे, ( तं जहा-) ते खा प्रभाशे (भद्दपसिअं तह भद्द-गुत्तिअं च होइ पसभद्दं) भद्रयश्य तथा लद्रगुप्ति, जने त्रीभुं यशोभद्र छे, ( एयाई उडुवाडिय गणस्स तिण्णेव य कुलाइं) उडुवाटि गानां मात्र ४ छे. १. थेरेर्हितो णं कामिड्ढीहिंतो कोडालसगुत्तेर्हितो इत्थ णं वेसवाडियगणे नामं गणे निग्गए । तस्स णं इमाओ चत्तारि साहाओ चत्तारि कुलाई एवमाहिजन्ति । से किं तं साहाओ ? साहाओ एवमाहिञ्जन्ति; तं जहा-सावत्थिया, रज्जपालिया अंतरिजिया, खेमल्लिपया; से तं साहाओ । से किं तं कुलाई ? कुलाई एवमाहिन्ति तं जहा - गणिअं मेहिअं कामिड्ढि अं च तह होइ इंदपुरगं च । एयाई वेसवाडिय - गणस्स चत्तारि उ कुलाई ॥ १॥ (थेरेहिंतो णं कामिड्ढीहिंतो कोडालसगुत्तेहिंतो ) झेडाज गोत्रावाणा स्थविर अमर्द्धि थंडी (इत्थ णं वेवाडियगणे नामं गणे निग्गए) नहीं वैश्यवाटिगए। नामे गए। नीऽप्यो. ( तस्स णं इमाओ चत्तारि साहाओ) तेनी खा यार शाखाओ (चत्तारि कुलाई एवमाहिज्जन्ति) जने यार हुन खावी रीते हेवाय छे. ( से किं तं साहाओ ?) शाखाओ ?, ( साहाओ एवमाहिज्जन्ति) शाजाखो हेवाय छे. (तं जहा-) ते खा प्रमाणे(सावत्थिया, रज्जपालिया अंतरिज्जिया, खेमल्लिपया) श्रावस्ति। राभ्यपासिअ अंतरिया, जने क्षेमलिया, (से तं साहाओ) ते या शापाखो छे. ( से किं तं कुलाई ?) ते गुणो यां?, (कुलाई एवामाहिज्जन्ति) डुणो उहेवाय छे, (तं जहा-) ते खाप्रमाणे - ( गणिअं मेहिअं कामिढिअं च तह होइ इंदपुरगं च ) गणित, भेधिङ, अमर्द्धि तथा न्द्र५२४: ( एयाई वेसवाडिय गणस्स चत्तारि उ कुलाइं) मा वैश्यवाटि गानां यार जो छे.१. थेरेहिंतो णं इसिगुत्तेहिंतो वासिद्धसगुत्तेहिंतो इत्थ णं माणवगणे नामं गणे निग्गए। तस्स णं इमाओ चत्तारि साहाओ तिणिय कुलोइं एवमाहिज्जन्ति । से किं तं साहाओ ? साहाओ एवमाहिपन्ति, तं जहा- कासविज्जिया. गोयामज्जिया, वासिट्ठिया, सोरडिया, से तं साहाओ से किं तं कुलाई ? कुलाई एवमाहिज्जन्ति, तं जहाइसिगुत्तियत्थं पढमं. बीअं इसिदत्तियं मुणेयव्वं । तइयं च अभिपयंतं, तिण्णि कुला माणवगणस्स ॥ १ ॥ (थेरेहिंतो णं इसिगुत्तेहिंतो वासिट्ठसगुत्तेहिंतो) वाशिष्ठ गोत्रवाणा स्थविर ऋषिगुप्त थडी (इत्थ णं माणवगणे नागणे निग्गए) ही मानवगण नाभे गए। नीउथ्यो. ( तस्स णं इमाओ चत्तारि साहाओ तिण्णि व कुलोइं एवमाहिज्जन्ति) तेनी जा यार शाजाओ खने भए। हुण खावी रीते ऽहेवाय छे. ( से किं तं साहाओ ?) ते शाखाओ * सार्य सुहिस्तना जीभ शिष्य १ प्रत्यन्तरे-लद्रार्थि, लदिया, २ प्रत्यन्तरे - मेषणार्थ, मेघलिया. 3. प्रत्यन्तरेउडुपारि. ४. खार्य सुहस्तिना योथा शिष्य. प. प्रत्यन्तरे-मधि ६ प्रत्यन्तरेषु वैश्यपारिक वेश्याटिङ, पेशवालिक, वेषवाटिक ૭.આર્ય સુહસ્તિના નવમા શિષ્યા. Jain Education International १६१६१९१९ _249 १६१४४९४४९ ૫ For Private & Personal Use Only www.jainelibrary.org
SR No.005268
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra
Original Sutra AuthorN/A
AuthorKheemvijay
PublisherMehta Family Trust
Publication Year1998
Total Pages304
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy