SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ HEREFERENHAHश्रीकल्पसूत्रम्H ARKHAHAHAHAHI આચાર્ય મહારાજે રોહગુણને કહ્યું કે- વત્સ! હવે તું તારો કદાગ્રહ છોડી દે, જો કદાચ નોજીવ વસ્તુ જુદી હોય તો અહીં કેમ ન મળી? એવી રીતે એકસો ચુમ્માલીશ પ્રશ્નો વડે આચાર્ય મહારાજે રોહગુપ્તને છોડયો નહિ. ગુરુમહારાજે ક્રોધથી વડખા નાખવાની કુંડીમાં રહેલી ભસ્મ તેના મસ્તક પર નાખીને તેને સંઘ બહાર કર્યો. ત્યાર પછી તે છઠ્ઠા નિન્ટવ ત્રિરાશિને અનુક્રમે વૈશેષિક દર્શન પ્રગટ કર્યું. ર૩૬, थेरेहितोणं उत्तरबलिस्सहेहिंतो तत्थ णं उत्तरबलिस्सहगणे नामंगणे निग्गए।तस्स णं इमाओ चत्तारि साहाओ एवमाहिञ्जन्ति; तं जहा-कोसंबिया सुत्तिवत्तिया कोडंबाणी चंदनागरी॥ (थेरेहितो णं उत्तरबलिस्सहेहिंतो) स्थविर उत्तर-पसिस्सा 28 (तत्थ णं उत्तरबलिस्सहगणे नामं गणे निग्गए) त्या उत्तरपतिस्साड नामे नीज्यो. (तस्स णं इमाओ चत्तारि साहाओ एवमाहिज्जन्ति) तेनी मा यार शापामोसावी रीते डेवाय . (तं जहा-) ते या प्रमाण- (कोसंबिया) अशां1ि, (सुत्तिवत्तिया) सूतिप्रत्यया, (कोडंबाणी) अटी (चंदनागरी) भने यन्द्रनागरी. थेरस्स णं अजसुहत्थिस्स वासिद्वगुत्तस्स इमे दुवालस थेरा अंतेवासी अहावचा अभि ण्णाया हुत्था, तं जहा-थेरे अ अञ्जरोहण, भद्दपसे मेहगणी अकामिड्ढी।सुड्डिअ सुप्पडिबुद्धे, रक्खिय तह रोहगुत्ते य ॥१॥ इसिगुत्ते सिरिगुत्ते, गणी य बंभे य-तह सोमे। दस दो अ गणहरा खलुं, ए ए सीसा सुहत्थिस्स ॥२॥ (थेरस णं अज्जसुहत्यिस्स वासिट्ठगुत्तस्स) वाशिष्ठ गोत्रवाणा स्थविर आर्य सुहस्तिने (इमे दुवालस थेरा अंतेवासी) मा पार स्थविर शिष्यो (अहावच्चा अभिण्णाया हुत्था) पुत्र समान प्रसिद्ध डत. (तं जहा-) ते मा प्रभा-(धेरे अ अज्जरोहण) स्थविर मार्य रोड, (भद्दपसे) मद्रय, (मेहगणी अ) मे , (कामिड्ढी) ४ माई, (सुड्डिअ सुप्पडिबुद्धे) ५ सुस्थित सुप्रतियुद्ध, (रविरवय तह रोहगुत्ते य ॥१॥) २क्षित, रोडगु८ .१. (इसिगुत्ते सिरिगुत्ते) पिगुन, १० श्रीगुस, (, गणी य बंभे गणी य-तह सोमे) हिमा, तथा सोम १२. (दस दोह अ गणहरा रवलु, एए सीसा सुहत्यिस्स) २९ पा२९॥ ४२ ॥२॥ २॥ पारे सुस्तिना शिष्यो ता. .२. थेरेहितो णं अजरोहणेहिंतो कासवगुहितो तत्थ णं उद्देहगणे नामं गणे निग्गए। तस्सिमाओ चत्तारि साहाओ निग्गयाओ छच्च कुलाई एवमाहिजन्ति। से किं तं साहाओ? साहाओ एवमाहिज्रन्ति तं जहाउदंबुरिजिया मासपूरिया मइपत्तिया पण्णपत्तिया; से तं साहाओ। (थेरेहितो णं अज्जरोहणेहिंतो कासवगुत्तेहिंतो ) ॥श्य५ गोत्रवाणा स्थविर मार्यरोड* 28 (तत्थ णं उद्देहगणे नामं गणे निग्गए) त्यां दे। नामे गए। नीज्यो. (तस्सिमाओ चत्तारि साहाओ निग्गयाओ उच्च कुलाइं एवमाहिज्जन्ति) तेमाथी सा यार शापामो अनेछगनीयां, ते भावीरीते डेवाय छे. (से किं तं साहाओ?) शिष्य पूछे ते शापामो ? गुरुमहा२।४ उत्तर सापेछ ।- (साहाओ एवमाहिज्जन्ति) शापामो मावी रीत उवाय छ, (तं जहा-) ते मा प्रभारी- (उदुंबरिज्जिया ) जरिया (मासपूरिया ) भासपूरिस (मइपत्तिया) मतिप्राHिt२ (पण्णपत्तिया) ३ मने प्रसाHि5t (से तं साहाओ) मा ते नमो . આર્ય સુહસ્તિના બાર શિષ્યોમાં પ્રથમ શિષ્ય. ૧. એક આચાર્યની જે સંતતિ તે કુળ કહેવાય. અથવા તે તે શિષ્યોના જે ભિના भिन्न शत पुगडेवाय; म 'यन्द्रधुग', 'नागेन्द्र पुण' छत्यादि. २. प्रत्यन्तरे-भतिपत्रि.. 3. प्रत्यत्यन्तरे-पुसपत्तिया. MAHARSHIARRHHHHHHHH247DASHIKARANASEAHHHHHHHS Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005268
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra
Original Sutra AuthorN/A
AuthorKheemvijay
PublisherMehta Family Trust
Publication Year1998
Total Pages304
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy