________________
४ श्रीकल्पसूत्रम्
उस णं अरहा कोसलिए दक्खे, दक्खपइण्णे, पडिरूवे, अल्लीणे, भद्दए, विणीए वीसं पुव्वसयसहस्साइं कुमारवासमझे वसइ । वसित्ता तेवट्ठि पुव्वसयसहस्साइं रज्जवासमज्झे वसइ। तेवट्ठि च पुव्वसयसहस्साइं रज्जवासमझे वसमाणे लेहाइयाओ गणियप्पहाणाओ सउणरुअपजवसाणाओ बावत्तरिं कलाओ, चउसट्ठि महिलागुणे, सिप्पसयं च कम्माणं, तिणि वि पयाहियाए उवदिस उवदिसित्ता पुत्तस रजसए अभिसिंचइ। अभिसिंचित्ता पुणरवि लोअंतिएहिं जी अकप्पिएहिं देवेहिं ताहिं इट्ठाहिं जाव वग्गूहिं से सं तं चेव सव्वं भाणियव्वं, जाव दाणं दाइयाणं परिभाइत्ता, जे से गिम्हाणं पढमे मासे, पढमे पक्खे - चित्तबहुले, तस्स णं चित्तबहुलस्स अट्ठमीपक्खे णं, दिवसस्स पश्चिमे भागे, सुदंसणाए सिबियाए सदेव - मणुया - ऽसुराए परिसाए समणुगम्माणमग्गे जाव विणीयं रायहाणिं मज्झं मज्झेणं निग्गच्छइ । निग्गच्छित्ता जेणेव सिद्धत्व उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छइ । उवागच्छित्ता असोगवरपायस्स अहे जाव सयमेव चउमुट्ठियं लोयं करेइ। करित्ता छट्टेणं भत्तेणं अपाणएणं, आसाढाहिं नक्खत्तेणं जोगमुवागएणं, उग्गाणं भोगाणं राइन्नाणं खत्तियाणं चऊ हिं पुरिससहस्सेहिं सद्धिं एगं देवदूतमादाय मुंडे भवित्ता अगाराओ अणगारियं पव्वइए ॥ ७ । ६३ । २११ ॥
(उसमे णं अरहा कोसलिए ) अर्हन् औशसि श्री ऋषभदेव प्रभु (दक्रवे) सर्व उसासमां दुशण हता. वoil प्रभु देवा? - (दक्रवपइण्णे) उरेसी हित २ प्रतिज्ञानो सभ्य प्रहारे निर्वाह १२नारा, (पडिरूवे ) अत्यंत सुंदर ३पवाणा, (अल्लीणे) सर्व प्रारना गुणोथी युक्त अनेला, अथवा इन्द्रियोने अजूमां रामनारा, (भद्दए ) सरज प्रकृतिवाणा, (विणीए) जने वडीलोनो विनय ४२नारा हता. आवा प्रारना विशेषशोथी विभूषित प्रभु (वीसं पुव्वसयसहस्साइं) वीश साज पूर्व सुधी (कुमारवासमझे वसइ) कुमार अवस्थानी मध्यमां रह्या. (वसित्ता) वीश साख पूर्व सुधी डुमार अवस्थामा रहने त्यार पछी (तेवहिं पुव्वसयसहस्साइं ) स ला पूर्व सुधी (रज्जवासमज्ज्ञेवसइ) राभ्य अवस्थानी मध्यमां रह्या. (तेवहिं च पुव्वसयसहस्साइं रज्जवासमज्ज्ञे वसमाणे) अने सहसा पूर्व सुधी राज्य अवस्थामा रहेता छतां श्रीऋषमहेव प्रमुखे (लेहाइयाओ गणियप्पहाणाओ सउणरुअपज्जवसाणाओ बावत्तरि कलाओ) तेजना छे हि भेखोमां, गशित छे प्रधान भेमोमां, जनमे शङ्कुनरुत खेटले पछीनी भाषा भगवानी दुजा छे अंते जमां खेवी पुरुषनी जोतेर जाखोनो, (चउसट्ठि महिलागुणे) तथा स्त्रीखोनी योसह दुणाखोनो उपदेश र्यो, भेटले ते जाओ शीजवी. (सिप्पस यं च कम्माणं) વળી કર્મો એટલે કૃષિ-વાણિજ્યાદિ જીવનના ઉપાયોની મધ્યમાં કુંભાર વિગેરેનાં પૂર્વે કહેલ સો શિલ્પોનો પ્રભુએ ઉપદેશ કર્યો એટલે શીખવ્યાં. આચાર્યના ઉપદેશ વગર ઉત્પન્ન થયેલ તે કર્મ, અને આચાર્યના ઉપદેશથી થયેલ તે શિલ્પ સમજવાં. આ પ્રમાણે કર્મો અને શિલ્પમાં તફાવત છે. કર્મ તો અનુક્રમે પોતાની મેળે જ ઉત્પન્ન થાય છે. પ્રભુએ तो सो शिष्य ४ शीजव्यां छे. (तिण्णि वि पवाहियाए उवदिसइ) या प्रमाणे पुरुषनी जोतेर उणासो स्त्रीसोनी योसह કળાઓ, અને સો શિલ્પો, એ ત્રણ વસ્તુઓનો પ્રભુએ પ્રજાના હિતને માટે ઉપદેશ કર્યો.
Jain Education International
89 219
For Private & Personal Use Only
www.jainelibrary.org