SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ 335%EHRS-8-(श्रीकल्प सूत्रम्- --- -- Cશ્રી નેમિનાથપ્રભુનું ચરિત્ર ) હવે જઘન્ય મધ્યમ અને ઉત્કૃષ્ટ વાચનાએ કરીને શ્રીનેમિનાથ પ્રભુનું ચરિત્ર કહે છે तेणं कालेणं तेणं समएणं अरहा अरिट्ठनेमी पंचचित्ते हुत्था।तं जहा-चित्ताहिंचुए चइत्ता गम्भं वक्कंते। तहेव उक्खेवो, जाव चित्ताहिं परिणिबुए॥७।२२।१७०॥ (तेणं कालेणं तेणं समएणं ) ते ॥णे सने ते समये (अरहा अरिट्ठनेमी )मईन् श्रीमरिष्टनेमि प्रभुना (पंचचित्ते हुत्था) पाये ४८या यित्रा नक्षत्रमा थया (तं जहा) ते सामा।-(-चित्ताहिं चुए चइत्ता गब्भं वक्ते ) यित्रा नक्षत्रने विधे भगवान् हेवलोऽथी 24व्या, 24वीने गम उत्पन्न थय। (तहेव उवरवेवो) मह ते ४ प्रभारी ઉલ્લેપ કહેવો, એટલે શ્રી મહાવીર પ્રભુના કલ્યાણક સંબંધમાં પૂર્વે આવેલા પાઠ પ્રમાણે અહીં પાઠ કહેવો, વિશેષ એટલો કે ઉત્તરાફાલ્ગની અને સ્વાતિ નક્ષત્રને ઠેકાણે ચિત્રા નક્ષત્ર કહેવું. એટલે-શ્રીનેમિનાથ પ્રભુ ચિત્રા નક્ષત્રમાં ४-म्या, तमोमेयित्रा नक्षत्रमा हा सीधी, तेमने चित्रा नक्षम वणशान भने पनि उत्पन्न थयु. (जाव चित्ताहिं परिणिव्युए) यावत् तेभो थित्रा नक्षत्रमा निर्वा५भ्या-मोक्षे गया. १७०. तेणं कालेणं तेणं समएणं अरहा अरिट्ठनेमी जे से वासाणं चउत्थे मासे, सत्तमे पक्खेकत्तियबहुले तस्स णं कत्तियबहुलस्स बारसीपक्खे णं अपराजियाओ महाविमाणाओ बत्ती-ससागरोवमट्टिइयाओ अणंतरं चयं चइत्ता इहेव जंबुद्दीवे दीवे भारहे वासे सोरियपुरे नयरे समुद्दविजयस्स रण्णो भारियाए सिवाए देवीए; पुवरत्तावरत्तकालसमयंसि जाव-चित्ताहिं गभत्ताए वकंते। सव्वं तहेव सुविणदंसण-दविणसंहरणाइयं इत्थ भाणियव्वं ॥ ७। २३ । १७१॥ (तेणं कालेणं तेणं समएणं) ते णे. अने ते समये (अरहा अरिट्ठनेमी ) मईन् श्रीअरिष्टनेमि (जे से वासाणं चउत्थे मासे) ४ वर्षानो योथो मलिनो, (, सत्तमे पक्रवे) सात ५५वाउियुं, (कत्तिटबहुले तस्स णं कत्तिटबहुलस्स ) भेटले ति भासना ! ५५वाउियानी (बारसी पक्रवे णं ) ॥२सनी तिथिने विषे, (अपराजियाओ महाविमाणाओ बत्ती-ससागरोवमइियाओ ) यां योनी उत्कृष्ट स्थिति जत्री सागरोपमनी छ सेवा अ५२४त नामाना महाविमान थी (अणंतरं चयं चइत्ता) मतविना यवन रीने, (इहेव जंबुद्दीवे आ४ पदीपने विषे(भारहे वासे)भरतक्षेत्रमा (सोरियपरे नारे) शौर्यप२ नगरने विषे (समद्दविजास्स रणो) समुद्रविय २१नी (भारियाए सिवाए देवीए) शिवाहेवी नामनी मार्यानी मने विधे (पुव्वरत्तावरत्तकालसमयंसि ) मध्यरात्रिमा (जाव-चित्ताहिं ) यावत्-चित्रा नक्षत्रमा यन्द्रमानो योगात थतां (गब्भत्ताए वळते) गर्मा उत्पन्न यया. ( सव्वं तहेव सुविणदंसण-दविणसंहरणाइयं इत्थ भाणियव्वं ) मी શિવાદેવી માતાએ ચૌદ સ્વપ્ન દેખવાં, કુબેરની આજ્ઞાથી તિર્યગજુંભક દેવોએ મહાનિધાનો આણવાં, વિગેરે શ્રી મહાવીર પ્રભુના સંબંધમાં પૂર્વે કહેલ પાઠ પ્રમાણે સર્વ વર્ણન કહેવું. ૧૭૧. तेणं कालेणं तेणं समएणं अरहा अरिटेनमी, जे से वासाणं पढमे मासे दुच्चे पक्खे-सावणसुद्धे तस्स णं सावणसुद्धस्स पंचमीपक्खे णं नवण्हं मासाणं बहुपडिपुण्णाणं जाव चित्ताहिं नक्खत्तेणं जोगमुवागएणं १. ४२।ती-भासो वही बारशे. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005268
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra
Original Sutra AuthorN/A
AuthorKheemvijay
PublisherMehta Family Trust
Publication Year1998
Total Pages304
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy