SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ SSSSSSSRISHश्रीकल्पसूत्रम् અશોકવૃક્ષાદિ પ્રાતિહાર્યની પૂજાને યોગ્ય થયા, પદાર્થોના સઘળા વિશેષ ધર્મોને અને સઘળા સામાન્ય ધર્મોને ना२॥ यया, (जाव-जाणमाणे पासमाणे विहरइ) यावत्-सलोने विषे ते ते णे मन वयन भने आययोगमा યથાયોગ્ય વર્તતા એવા સર્વજીવોના અને ધર્માસ્તિકાય વિગેરે સર્વ અજીવોના સમગ્ર પર્યાયોને જાણતા અને દેખતા छत तमवियरे छ. १५८. पासस्स णं अरहओ पुरिसादाणीयस्स अट्ठ गणा अट्ठ गणहरा हुत्था। तं जहा-सुभे ' य अजयोसे य' वसिटे बंभयारि य। 'सोमे सिरिहरे चेव वरभद्दे “ जसेवि य (॥१॥) ॥७।१२।१६०॥ (पासस्स णं अरहओ पुरिसादाणीटास्स) पुरुषप्रधान मन् श्रीपार्श्वनाथने (अट्ठ गणा) 416 गुए। (अट्ठ गणहरा हुत्था) अने 16 रोहता. मेजवायनावा साधुमोनो समुदाय ते ५। हेपाय, तेमोन।४ नाय ते ९५२ वाय, ते गएभने ५५रो श्रीपार्श्वनाथ प्रभुने माता '. (तं जहा-) ते 216 परोना नाम मा प्रभारी- (सुभे य)शुल्म, (अज्जयोसे य) मार्यघोष, (वसिटे) पशिष्ट, (बंभयारिय) ब्रह्मयारी, (सोमे) सोम, (सिरिहरे चेव) श्री५२, (वीरभद्दे) वीरभद्र, (जसेवि य) भने माइमा यशस्वी.१६०. पासस्स णं अरहओ पुरिसादाणीयस्स अजदिन्नपामोक्खाओ सोलस समणसाहस्सीओ उक्को सिया समणसंपया हुत्था ॥७।१३।१६१॥ (पासस्स णं अरहओ पुरिसादाणीयस्स ) पुरुषप्रधान सईन् श्रीपार्श्वनाथने (अज्जदिन्नपामोक्रवाओ) माहिन्न विगेरे (सोलस समणसाहस्सीओ) सोग२ साधुमो हता, (उक्कोसिया समणसंपया हुत्था) प्रभुने સાધુઓની ઉત્કૃષ્ટ સંપદા આટલી થઈ. ૧૬૧. पासस्स णं अरहओ पुरिसादाणीयस्स पुप्फचूलापामोक्खाओ अट्ठतीसं अजियासाहस्सीओ उक्कोसिया अनियासंपया हुत्था ॥ ७।१४। १६२॥ (पासस्स णं अरहओ पुरिसादाणीटस्स ) पुरुषप्रधान मन् श्रीपार्श्वनाथने (पुप्फचूलापामोक्रवाओ) पुष्पयूता विरे (अट्ठतीसं अज्जियासाहस्सीओ) मात्री १२ मायामो भेटले साध्वीमोती, (उक्वोसिया अज्जियासंपया हुत्था) प्रभुने साध्वीमोनी उत्कृष्ट संप४२॥टली 26. १६२. - पासस्स णं अरहओ पुरिसादाणीयस्स सुब्बयपामोक्खाणं समणोवासगाणं एगा सयसाहस्सी चउठिं च सहस्सा उक्कोसिया समणोवासगाणं संपया हुत्था ॥७।१५।१६३॥ (पासस्स णं अरहओ पुरिसादाणीयस्स ) पुरुष प्रधान मन् श्रीपार्श्वनाथने (सुव्वापामोक्रवाणं) सुव्रत विगेरे (समणोवासगाणं) श्राप (एगा सासाहस्सी चउठिं च सहस्सा ) मे ५ अने योस ४१२ हता, (उक्कोसिया समणोवासगाणं संपया हुत्था) प्रभुने श्रावोनी उत्कृष्ट सं५६ माटली . १६3. पासस्स णं अरहओ पुरिसादाणीयस्य सुनंदापामोक्खाणं समणोवासियाणं तिन्नि सयसाहस्सीओ सत्तावीसं च सहस्सा, उक्कोसिया समणोवासियाणं संपया हुत्था ॥७।१६।१६४॥ (पासस्स णं अरहओ पुरिसादाणीयस्य) पुरुषप्रधान माईन् श्रीपार्श्वनाथने (सुनंदापामोक्रवाणं) सुनहर विगेरे (समणोवासियाणं) श्राविमो (तिन्जि सासाहस्सीओ सत्तावीसं च सहस्सा) भने सत्यावीश - - - - - - - - - - - - - - - - - - - - - ૧. આવશ્યકસૂત્રમાં શ્રી પાર્શ્વનાથ પ્રભુને દસ ગણ અને દસ ગણધર કહ્યા છે, પરંતુ તેમાં બે અલ્પ આયુષ્ય- વાળા વિગેરે કારણોથી અહીં શ્રીકલ્પસૂત્રમાં તથા શ્રીસ્થાનાંગસૂત્રમાં તે બે કહ્યા નથી, એમ ટિપ્પણમાં જણાવ્યું છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005268
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra
Original Sutra AuthorN/A
AuthorKheemvijay
PublisherMehta Family Trust
Publication Year1998
Total Pages304
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy