SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ ##############**श्रीकल्प सूत्रम् *#*#######HA ॥अथं सप्तमं व्याख्यानम् ॥ પાર્થપ્રભુર્યારિત્ર ) હવે જઘન્ય મધ્યમ અને ઉત્કૃષ્ટ વાચનાએ કરીને શ્રી પાર્શ્વનાથ પ્રભુનું ચરિત્ર કહે છે तेणं कालेणं तेणं समएणं पासे णं अरहा पुरिसादाणीए पंचविसाहे होत्था। तं जहा-विसाहाहि चुए, चइत्ता गम्भं वक्ते। विसाहाहिजाए विसाहाहिमुडेभवित्ताअगाराओअणगारिअंपवइए विसाहाहि अणंतेअणुत्तरेनिवाघाएनिरावरणे कसिणे पडिपुण्णे केवलवरनाण-दंसणे समुप्पन्ने। विसाहाहि परिनिबुडे ॥७।१।१४९॥ (तेणं कालेणं तेणं समएणं) ते 1 मनेते समयने विषे (पासेणं अरहा पुरिसादाणीए) पुरुषाने विष प्रधान मेवा मन् श्रीपार्श्वनाथ प्रभुना (पंचविसाहे होत्था) पाये ल्याए। विशामा नक्षत्रमा थयi. (तं जहा-) ते । प्रभाए।- (विसाहाहिं चुए, चइत्ता गब्भं वक्कंते) विसामानक्षत्रमा पार्श्वनाथ प्रभु प्रात् नमना समाविलोथी 24व्या, 24वीने गमभन माव्या.(विसाहाहिं जाए) विश नक्षत्रमा ४न्न्या. (विसाहाहिं मुंडे भवित्ता ) विशा नक्षत्रमा भुन्ऽ थने, मेटते-द्रव्यथा शनी लोयशने भने माथी २।ग-द्वेषने मूडीने; (अगाराओ अणगारिअं पव्वइए) घरमांथी नीजी साधु५५॥ने पाभ्या-Elan सीधी. (विसाहाहिं ) विशमा नक्षत्रमा पार्श्वनाथ प्रभुने (अणंते) अनंत वस्तुना विषयवाणु अथवा अविनाशी, (अणुत्तरे) अनुपम, (निव्वायाए) 15 ५५ वस्तुथी स्पसना न पामे तेवू, (निवावरणे) समस्त भाव२९।२डित, (कसिणे) सघणा पर्यायडित मेवी सर्व वस्तुने ४॥वनारु, (पडिपुण्णे) भने सघणा अवयवोथी संपूर्ण, (केवलवरनाण-दंसणे समुप्पन्ने) प्रधान वणशान भने अ र्शन उत्पन्न थयु. (विसाहाहिं परिनिव्वुडे) भगवान श्रीपार्श्वनाथ विशामा नक्षत्रमा भोक्षे गया. १४८. तेणं कालेणं तेणं समएणं पासे अरहा पुरिसासादाणीए, जे से गिम्हाणां पढमे मासे पढमे पक्खे चित्तबहुले, तस्स णं चित्तबहुलस्स चउत्थीपक्खे णं पाणयाओ कप्पाओ वीसंसागरोवमहिइयाओ अणंतरं चयं चइत्ता, इहेव जंबुद्दीवे दीवे भारहे वासे वाणारसीए नयरीए आससेणस्स रण्णो वामाए देवीए पुवरत्तावरत्तकालसमयंसि विसाहाहिं नक्खत्तेणं जोगमुवागएणं आहारवक्कंतीए (ग्रन्थाग्रं ७००) भाववंतीए सरीरवकंतीए कुच्छिंसि गब्भत्ताए वक्कंते ॥७।२। १५०॥ (तेणं कालेणं तेमं समएणं ) ते आणे भने ते समये. (पासे अरहा पुरिसासादाणीए) पुरुषप्रधान माईन् श्रीपार्श्वनाथ (जे से गिम्हाणां पढमे मासे ) ४ मा श्रीमाने पडेदो भास, (पढमे पकरवे चित्तबहुले) पडेj ५५वाउियु, मेटसे-यैत्रमासमुं-'५५वाउियु (तस्सणं चित्तबहुलस्स)तेनी (चउत्थीपक्रवेणं) योथनी रात्रिने विषे (पाणयाओ कप्पाओ वीसंसागरोवमट्टिइयाओ) वीस सागरोपमनी स्थितिवाणासमा प्राएत विलो 281 (अणंतरं चयं चइत्ता) मति विना यवन शने, (इहेव जंबुद्दीवे दीवे ) यूद्वीपने विषे (भारहे वासे) भरतक्षेत्रमा (वाणारसीए नयरीए) वाराणसी नगरीने विषे (आससेणस्सरण्णो वामाए देवीए) अश्वसेन राना ૧. ગુજરાતી-ફાગણમાસનું કૃષ્ણ પખવાડિયું. BHABHHHHHHHHHHHHHHHI184HHHHHHHHHHHHHHHREE Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005268
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra
Original Sutra AuthorN/A
AuthorKheemvijay
PublisherMehta Family Trust
Publication Year1998
Total Pages304
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy