________________
શ્રી પ્રશ્નોત્તર મિહનમાળા-ભાગ ૪ છે.
२१७
तण मूल कंद मूलो, वंसीमूलि त्तियावरे; संखेज मसंखिज्जा, बोधव्वा अणंतजीवाय. १
अथ 20-तणेत्यादि । तृणमूलं कन्दमूलंयच्चापरं वंशीमूलं एतेषां मध्ये कचिज्जाति भेदतो देशभेदतो वा सङख्याताजीयाः कचिदसड--- रव्याताः कचिदनन्ताश्चा ज्ञातव्या.
સીધોડામાં, ગુચ્છામાં અનેક જીવ, પાંદડામાં પ્રત્યેક જીવ અને ફળમાં બે જીવ-ગાથા બીજને અર્થ.
(प्रश्न--प्रत्ये सेट से ये मस-4 ? उत्त३-- प्रत्ये: २०७४ २. એક જુદા પણ થાય અને અસંખ્ય પણ થાય એમ જણાય છે) यादती गाथा-पाने ३८ में- पुप्फा जलयाथलया, विंटबद्धाय णालिबद्धाय, संखिज्ज मसंखेज्जा, बोधव्वाणंतजीवाय. ३-पलंडु लहसुण कंदेय. कंदलीय कुटुंबए; एंए परितजीवा, जेयांवन्नेतहाविहा. ॥६॥
આ પ્રત્યેક વનસ્પતિ જણાય છે. આચારાંગજીના બીજા શ્રુતસ્કંધમાં હસુણનાં વન કહ્યા છે. મુનિને હસુણના વનમાં જઈ આંબાની પેઠે છેલેલ પતીકાં પહેલ લેવાં કલ્પ કહેલ છે. હસુણનાં ફળ નારંગીના ફળના અનુમાને હોય છે. તેમજ પલંડુ વિષે પણ કઈ એ નામની પ્રત્યેક વનસ્પતિ હેવી
.
पाने ४१ भे-सव्वावि किसलओ खलु, उग्गममाणो अणंतओ भणिओ, सो चेव वि बटुं तो, होइ परित्तो अणंतोवा. ॥१५।। अथ टीका:
सब्योऽवि किसलयो खलु उग्गममाणो अणंतओ भणिओ ।। इत्यादि वक्ष्यमाणमविरुद्धं, मूलसमुच्छूनावस्था निवर्तनारम्भकाले किसलय त्याभावादिति आह-प्रत्येक शरीरे वनस्पतिकायिकानां सर्व काल शरिरावस्था मधिकृत्य किं प्रत्येक शरीर त्वमुत कस्मिञ्चदवस्था विशेषेऽनन्त जीवत्वमपि सम्भवति, तथा साधारण वनस्पतिकायिकानामपि किं सर्व काल मनन्त जीवत्वमुत कदाचित्प्रत्येक शरीर त्वमपि भवति ततः आह-सब्योपि किसलओ इत्यादि ॥ इह सर्व शब्दो परिशेष बाची सर्वोषि वनस्पतिकायः प्रत्येक शरीरंः साधारण एवं किसलयावस्थामुवगतः सन् अनन्तकायस्तीर्थकर गणधरैर्भणितः सएव किसलयरूप अनन्त कायिकः प्रधू
२८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org