SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ८८ ચાગીન્દ્વન્દેવવિરચિત अत ऊर्ध्व भेदाभेदभावना मुख्यतया [ होला १७ पृथक् पृथक्रू स्वतन्त्रसूत्रनवकं कथयति ६८) अप्पा अप्पु जि परु जि परु अप्पा परु जिण होइ । परु जि कयाइ वि अप्पु णवि नियमे पभणहि जोई ॥६७॥ आत्मा आत्मा एव परः एव परः आत्मा परः एव न भवति । पर एव कदाचिदपि आत्मा नैव नियमेन प्रभणन्ति योगिनः ॥ ६७ ॥ अप्पा अप्पु जि परु जि परु अप्पा परु जिण होइ आत्मात्मैव पर एव परः आत्मा पर एव न भवति । परु जि कयाइ वि अप्पु वि नियमें पभणहिं जोड़ पर एव कदाचिदण्यात्मा नैव भवति नियमेन निश्चयेन भणन्ति कथयन्ति । के कथयन्ति । परमयोगिन इति । तथाहि । शुद्धात्मा केवलज्ञानादिस्वभावः शुद्धात्मात्मैव परः कामक्रोधादिस्वभावः पर एव पूर्वोक्तः परमात्माभिधानं तदैकस्वस्वभावं त्यक्त्वा कामक्रोधादिरूपो न भवति । कामक्रोधादिरूपः परः क्वापि काले शुद्धात्मा न भवतीति परमयोगिनः कथयन्ति । अत्र मोक्षसुखादुपादेयभृतादभिन्नः कामक्रोधादिभ्यो એ પ્રમાણે કર્મ શક્તિના સ્વરૂપના કથનની મુખ્યતાથી આઠમાં સ્થલમાં આઠ દોહકસૂત્રા સમાપ્ત થયાં. ત્યાર પછી ભેદાભેદ ભાવનાની મુખ્યતાથી પૃથક્પૃથક્ સ્વતંત્ર નવ ગાથા સૂત્રેા उडे छे: गाथा-१७ अन्वयार्थ:-[आत्मा] आत्मा [ आत्मा एव ] आत्मा छे, [ परः ] ५२ [ पर: एव ] ५२ ०४ छे, [ आत्मा ] आत्मा [ परः एव | ५२३५ [ न भवति ] थतो नथी मने [ परः एव ] पर पशु [ कदाचित अपि ] अर्थ पशु सभ्ये [ आत्मा न एव ] आत्मा३५ थतो नथी खेभ | निश्चयेन ] निश्चयथी [ योगिनः ] योगी थे। [ प्रभणन्ति ] ४ 9. ભાવાર્થ :—કેવલજ્ઞાનાદિ જેને સ્વભાવ છે એવા શુદ્ધાત્મા તે શુદ્ધ આત્મા જ છે, કામાધાદિ જેના સ્વભાવ છે એવા પર તે પર જ છે. પૂર્વોક્ત પરમાત્મા નામના શુદ્ધાત્મા તેના એક ( કેવલ ) સ્વભાવને છેડીને કામક્રારૂપ થતા નથી, કામદેાયાદિ પર કોઇ પણ સમયે શુદ્ધઆત્મારૂપ થતા નથી એમ પરમયેાગીઓ કહે છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005264
Book TitleParmatma Prakash
Original Sutra AuthorN/A
AuthorAmrutlal M Zatakiya
PublisherVitrag Sat Sahitya Trust Bhavnagar
Publication Year1980
Total Pages500
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy