________________
પરમાત્મપ્રકાશ
-होड ६६] ६७) अप्पा पंगुह अणुहरइ अप्पु ण जोइ ण एइ ।
भुवणत्तयहँ वि मज्झि जिय विहि अणइ विहि णेइ ॥६६॥ आत्मा पक्षोः अनुहरति आत्मा न याति न आयाति ।
भुवनत्रयस्य अपि मध्ये जीव विधिः आनयति विधिः नयति ॥ ६६ ॥
अप्पा पंगुह अणुहरइ अप्पु ण जाइ ण एइ आत्मा पङ्गोरनुहरति सदृशो भवति अयमात्मा न याति न चागच्छति । क । भुवणत्तयहं वि मज्झि जिय विहि आणइ विहि णेइ भुवनत्रयस्यापि मध्ये हे जीव विधिरानयति विधिनयतीति । तद्यथा । अयमात्मा शुद्धनिश्चयेनान्तवीर्यत्वात् शुभाशुभकर्मरूपनिगलद्वयरहितोऽपि व्यवहारेण अनादिसंसारे स्वशुद्धात्मभावनाप्रतिबन्धकेन मनोवचनकायत्रयेणोपार्जितेन कर्मणा निर्मितेन पुण्यपापनिगलद्वयेन दृढतरं बद्धः सन् पर्जुवद्भूत्वा स्वयं न याति न चागच्छति स एवात्मा परमात्मोपलम्भप्रतिपक्षभूतेन विधिशब्दवाच्येन कर्मणा भुवनत्रये नीयते तथैवानीयते चेति । अत्र वीतरागसदानन्दैकरूपात्सर्वप्रकारोपादेयभूतात्परमात्मनो यद्भिन्नं शुभाशुभकर्मद्वयं तद्वेयमिति भावार्थः ॥ ६६ ॥ इति कर्मशक्तिस्वरूपकथनमुख्यत्वेनाष्टमथस्ले सूत्राष्टकं गतम् ।
ગાથા-૬૬ सन्याथ:-[आत्मा ] मामा [पंगोः अनुहरति ] पा माणुसना । छ, [ आत्मा ] २आत्मा [ न याति न आयाति ] (स्वय) ordो नया मापते। नथी. [जीवः] व ! [ भुवनत्रयस्यअपि मध्ये ] ३ मा । अपने [विधिः ] भ [ आनयति ] दावे छ भने [विधिः ] शुभ [ नयति ] A नय छे.
ભાવાર્થ:–આ આત્મા શુદ્ધનિશ્ચયનયથી અનંતવીર્યવાળો હોવાથી શુભાશુભકર્મરૂપ બંધનદ્રયથી રહિત હોવા છતાં વ્યવહારનયથી અનાદિના સંસારમાં સ્વશુદ્ધાત્માની ભાવનાના પ્રતિબંધક મન, વચન, કાય એ ત્રણથી ઉપાર્જિત કરેલા કર્મથી રચાયેલ પુણ્યપાપરૂપ બંધનદ્રયથી દઢતર બંધાયેલો થકો પાંગળા જેવો થઈને સ્વયં જતો નથી અને આવતું નથી, પણ તે આત્માને પરમાત્માની પ્રાપ્તિ પ્રતિપક્ષભૂત વિધિથી શબ્દથી કહેવાતા કર્મથી ત્રણ લોકમાં લઈ જવાય છે અને લાવવામાં આવે છે.
અહીં વીતરાગ સદાનંદ જેનું એક રૂપ છે એવા સર્વ પ્રકારે ઉપાયભૂત પરમાત્માથી જે શુભાશુભ કર્મઢય ભિન્ન છે તે હેય છે, એવો ભાવાર્થ છે. ૬૬
१. पाड-तर:- अयमात्मा स्वयमात्मा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org