________________
-दीड ६५]
પરમાત્મપ્રકાશ
अथ निश्चयेन बंधमोक्षौ कर्म करोतीति प्रतिपादयति६५) बंधु वि मोक्खु वि सयलु जिय जीवहँ कम्मु जणेइ ।
अप्पा किंपि वि कुणइ णवि णिच्छ३ एउँ भणेइ ॥६५॥ बन्धमपि मोक्षमपि सकलं जीव जीवानां कर्म जनयति ।
आत्मा किमपि करोति नैव निश्चय एवं भणति ॥ २५ ॥ बंधु वि मोक्खु वि सयलु जिय जीवहं कम्मु जणेइ बन्धमपि मोक्षमपि समस्तं हे जीव जीवानां कर्म कर्त जनयति अप्पा किंपि [ किंचि] वि कुणइ णवि णिच्छउ एउं भणेइ आत्मा किमपि न करोति बन्धमोक्षस्वरूपं निश्चय एवं भणति । तद्यथा । अनुपचरितासद्भतव्यवहारेण द्रव्यबन्धं तथैवाशुद्धनिश्चयेन भावबन्धं तथा नयद्वयेन द्रव्यभावमोक्षमपि यद्यपि जीवः करोति तथापि शुद्धपारिणामिकपरमभावग्राहकेन शुद्धनिश्चयनयेन न करोत्येवं भणति । कोऽसौ । निश्चय इति । अत्र य एव शुद्धनिश्चयेन बन्धमोक्षौ न करोति स एव शुद्धात्मोपादेय इति भावार्थः ।। ६५ ।।
અહીં પારમાર્થિક સુખથી વિપરીત સાંસારિક સુખદુઃખરૂપ વિકલ્પજાલ હેય છે मेव तात्पर्याथ छे. ६४ હવે નિશ્ચયનયથી બંધક્ષ કર્મ કરે છે એમ કહે છે –
ગાથા-૬૫ मन्या :-[ जीव ] ! [ जीवानां ] ~वाने [ बंधं अपि मोक्षं अपि सकलं ] ५५ अने भाक्ष मधु [कर्म ] भ [ जनयति ] ४२ छ [ आत्मा ] यात्मा मधीक्ष२१३५ने [ किं अपि नैव ] xis ५५ ४२ते! नया [ एवं ] से प्रमाणे [निश्चयः | निश्चयनय [ भणति ] ४ छ.
ભાવાર્થ:–અનુપચરિત અસદ્દભૂત વ્યવહારનયથી દ્રવ્યબંધ તેમજ અશુદ્ધ નિશ્ચયનયથી ભાવબંધ તથા બને નથી દ્રવ્યભાવરૂપ મેક્ષને પણ જે કે જીવ કરે છે તો પણ શુદ્ધ પારિણામિક પરમભાવગ્રાહક શુદ્ધનિશ્ચયનયથી કરતો જ નથી એમ નિશ્ચયનય કહે છે.
તે અહીં જે શુદ્ધનિશ્ચયનયથી બંધમાક્ષને કરતો નથી તે જ શુદ્ધ આત્મા ઉપાદેય છે मेवे। भावार्थ छ. ६५.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org