________________
યેગીન્દુદેવવિરચિત
[हो१४
तद्धेयं तद्विपरीतं स्वशुद्धात्मतत्त्वं पञ्चेन्द्रियविषयाभिलाषादिसमस्तविकल्परहितं परमसमाधिकाले साक्षादुपादेयमिति भावार्थः ॥ ६३ ॥
अथ सांसारिकसमस्तसुखदुःखानि शुद्धनिश्चयनयेन जीवानां कर्म जनयतीति निरूपयति६४) दुक्खु वि सुक्खु वि बहु-विहउ जीवहँ कम्मु जणेइ ।
अप्पा देखिइ मुणइ पर णिच्छउ एउँ भणेइ ॥ ६४ ॥ दुःखमपि सुखमपि बहुविधं जीवानां कर्म जनयति ।
आत्मा पश्यति मनुते परं निश्चयः एवं भणति ॥ ६४ ॥ दुक्खु वि सुक्खु वि बहुविहउ जीवहं कम्मु जणेई दुःखमपि सुखमपि । कथंभूतम् । बहुविधं जीवानां कर्म जनयति । अप्पा देक्खइ मुणइ पर गिच्छउ एउं भणेइ आत्मा पुनः पश्यति जानाति परं नियमेन निश्चयनयः एवं त्रुवते इति । तथाहि-अनाकुलत्वलक्षणपारमार्थिकवीतरागसौख्यात् प्रतिकूलं सांसारिकसुखदुःखं यद्यप्यशुद्धनिश्चयनयेन जीवजनितं तथापि शुद्धनिश्चयेन कर्मजनितं भवति । आत्मा पुनर्वीतरागनिर्विकल्पसमाधिस्थः सन् वस्तु वस्तुस्वरूपेण पश्यति जानाति च न च रागादिकं करोति । अत्र पारमार्थिकसुखाद्विपरीतं सांसारिकसुखदुःख विकल्पजालं हेयमिति तात्पर्यार्थः ॥ ६४ ॥ એવું સ્વશુદ્ધાત્મતત્ત્વ પરમ સમાધિના સમયે સાક્ષાત્ ઉપાય છે એવો ભાવાર્થ છે. ૬૩
હવે શુદ્ધ નિશ્ચયનયથી જીવોને સાંસારિક સમસ્ત સુખદુઃઓને કમ ઉત્પન્ન કરે છે. सेम ४ छ:
माथा-१४ सन्या :-[जीवानां वोने [ बहुविधं ] भने ५४२ना [ दुःखं अपि सुखं अपि] दुः५ मन सुभ [ कर्म ] [ जनयति उत्पन्न ४२ छ भने [ आत्मा ] मात्मा [ परं] नियमथा [ पश्यति मनुते ] हेथे ये 2 [एवं ] मे प्रमाणे [निश्चयः] निश्चयनय [ भणति ] ४ छे.
ભાવાર્થ—અનાકુલતા જેનું લક્ષણ છે એવા પારમાર્થિક વીતરાગ સુખથી પ્રતિકૃલ સાંસારિક સુખદુઃખ જો કે અશુદ્ધ નિશ્ચયનયથી જીવજનિત છે તે પણ શુદ્ધ નિશ્ચયનયથી કર્મજનિત છે, અને આત્મા વીતરાગ નિર્વિકલ્પ સમાધિસ્થ થયે થક, વસ્તુને વસ્તુસ્વરૂપે દેખે–જાણે છે પણ રાગાદિ કરતો નથી.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org