________________
- छोड़ा ६३ ]
પરમાત્મપ્રકાશ
अथापीन्द्रियचित्तसमस्त विभावचतुर्गतिसंतापाः शुद्ध निश्चयनयेन कर्मजनिता इत्यभिप्रायं मनसि धृत्वा सूत्रं कथयन्ति —
६३) पंच वि इंदिय अण्णु मणु अण्णु वि सयल - विभाव । जीवहँ कम्महँ जणिय जिय अण्णु विचउगइ-ताव ॥६३॥
८3
पञ्चापि इन्द्रियाणि अभ्यत् मनः अन्यदपि सकलविभावः । जीवानां कर्मणा जनिता: जीव अन्यदपि चतुर्गतितापाः ॥ ६३ ॥ पंच वि इंदिय अण्णु वि सयलपि भाव पञ्चेन्द्रियाणि अन्यन्मनः अन्यदपि पुनरपि समस्त विभावः । जीवहं कम्मई जणिय जिय अण्णु वि चउगड़ताव एते जीवानां कर्मणा जनिता हे जीव, न केवलमेते अन्यदपि पुनरपि चतुर्गतिसंतापास्ते कर्मजनिता इति । तद्यथा । अतीन्द्रियात् शुद्धात्मनो यानि विपरीतानि पञ्चेन्द्रियाणि शुभाशुभसंकल्प विकल्परहितात्मनो यद् विषरीतमनेकसंकल्पविकल्पजालरूपं मनः ये च शुद्धात्मतच्चानुभूतेर्विलक्षणाः समस्तविभावर्यायाः, वीतरागपरमानन्दसुखामृतप्रतिकूलाः समस्तचतुर्गतिसंतापाः दुःखदाहाति सर्वेऽप्येते अशुद्धनिश्वयनयेन स्वसंवेद्याभावोपार्जितेन कर्मणा निर्मिता जीवानामिति । अत्र परमात्मद्रव्यात्प्रतिकूलं यत्पञ्चेन्द्रियादिसमस्त विकल्पजालं
ગાથા-૬૩
अन्वयार्थः–[ पंचापि ] पांयेय [ इंद्रियाणि ] इन्द्रियो | अन्यत् ] अन्य छे, [ मनः ] भन [ अपि ] अने [ सकलविभावः ] रागादि समस्त विलाव [ अन्यत् ] अन्य छे से मघा | जीव | खेल ! [ जीवानां ] भवने [ कर्मणा ] उर्भथी [ जनिता: ] 4 छे भने [ चतुर्गतिसंतापाः अपि | यार जतिना दुःख प अन्यत् ] अन्य छे,- तेथे। કેવલ અન્ય છે એટલું જ નહિ પણ ક`જનિત છે.
ભાવાથ :—અતીન્દ્રિય શુદ્ધ આત્માથી વિપરીત પાંચ ઇન્દ્રિયા, શુભાશુભ સકલ્પ વિકલ્પથી રહિત આત્માથી વિપરીત અનેક સંકલ્પ વિકલ્પની જાલરૂપ જે મન અને શુદ્ધ આત્માની અનુભૂતિથી વિલક્ષણ જે સમસ્ત વિભાવપર્યાયે! અને જે વીતરાગ પરમાનંદરૂપ સુખામૃતથી પ્રતિકૃલ ચારગતિના સમસ્ત સંતાપે!-દુઃખના દાહ્યા એ સ અશુદ્ધ નિશ્રયનયથી સ્વસ`વેદનના અભાવથી ઉપાજેલા કમથી જીવાને ઉત્પન્ન થયાં છે.
Jain Education International
અહીં પરમાત્મદ્રવ્યથી પ્રતિકૂલ જે પંચેન્દ્રિયાદિ સમસ્ત વિકલ્પજાલ છે તે હૈય છે, તેનાથી વિપરીત પંચેન્દ્રિય વિષયની અભિલાષાદિ સમસ્ત વિકલ્પથી રહિત
For Private & Personal Use Only
www.jainelibrary.org