________________
-हो। ६१]
પરમાત્મપ્રકાશ
७८
कर्म हेतुं लब्ध्वा पुण्यरूपः पापरूपश्च भवति । अत्र यद्यपि व्यवहारेण पुण्यपापरूपो भवति तथापि परमात्मानुभूत्यविनाभूतवीतरागसम्यग्दर्शनज्ञानचारित्रबहिर्द्रव्येच्छानिरोधलक्षणतपश्चरणरूपा या तु निश्चयचतुर्विधाराधना तस्या भावनाकाले साक्षादुपादेयभूतवीतरागपरमानन्दैकरूपो मोक्षसुखामिन्नत्वात् शुद्धजीव उपादेय इति तात्पर्यार्थः ॥ ६० ॥
अथ तानि पुनः कर्माण्यष्टौ भवन्तीति कथयति६१) ते पुणु जीवहँ जोइया अट्ट वि कम्म हवंति ।
जेहि जि झंपिय जीव णवि अप्प-सहार लहंति ॥६१॥ तानि पुनः जीवानां योगिन् अष्टौ अपि कर्माणि भवन्ति ।
येः एव झंपिताः जीवाः नैव आत्मस्वभावं लभन्ते ॥ ६१ ।। ते पुणु जीवहं जोइया अट्ठ वि कम्म हवंति तानि पुनर्जीवानां हे योगिनष्टावेव कर्माणि भवन्ति । जेहिं जि झंपिय जीव णवि अप्पसहाउ लहंति यैरेव कर्मभिपिताः जीवा नैवात्मस्वभावं लभन्ते इति । तद्यथाज्ञानावरणादिभेदेन कर्माण्यष्टावेव भवन्ति यै पिताः सन्तो जीवाः सम्यक्त्वाद्यष्टविधस्वकीयस्वभावं न लभन्ते । तथा हि-"सम्मत्तणाणदंसणवीरियसुहुमं ઇચ્છાનો નિરોધ જેનું લક્ષણ છે એવા તપશ્ચરણરૂપ જે ચાર પ્રકારની નિશ્ચય-આરાધના છે તેની ભાવનાના સમયે સાક્ષાત્ ઉપાયભૂત વીતરાગ પરમાનંદ જેનું એક રૂપ છે એવો શુદ્ધ જીવ મોક્ષસુખથી અભિન્ન હોવાથી ઉપાદેય છે એવો તાત્પર્યાર્થ છે. ૬૦ હવે તે કર્મો આઠ છે એમ કહે છે –
માથા-૬૧ सन्या :-[योगीन् ] & 2 ! [ पुनः ] quil [ जीवानां ] याने [ तानि कर्माणि ] ते ४ी [ अष्टौं अपि ] 2418 1 [ भवंति ] 14 छ, [यैः एव ] 32 था [छादिताः ] २।२४ाहित थय। २४ [ जीवाः] ~ो [ आत्मस्वभावं ] मत्मस्वमायने [ नैव लभन्ते ] पामता नथी.
ભાવાર્થ-જ્ઞાનાવરણાદિ ભેદથી કર્મો આઠ જ છે કે જેનાથી આચ્છાદિત થયા થકી જીવો સમ્યકતવાદિ અષ્ટવિધ સ્વકીય સ્વભાવને પામતા નથી. હવે આઠ ગુણ કહે
-"समतणाणदंसगवीरियसुहमं तहेव अवगहणं । अगुरुगलहुगं अव्वाबाहं अटुगुणा हुंति सिद्धाणं' (हाय व विश्थित प्राकृत सिमति. २०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org