________________
૫રમાત્મપ્રકાશ
-हो। ५०-५१] ५०) कि वि भणंति जिउ सब्बगउ जिउ जडु के वि भणंति ।
कि वि भणंति जिउ देह-समु सुण्णु वि के वि भणति ॥५०॥ केऽपि भणन्ति जीवं सर्वगतं जीवं जडं केऽपि भणन्ति ।
केऽपि भणन्ति जीवं देहसमं शून्यमपि केऽपि भणन्ति ॥५०॥ केपि भणन्ति जीवं सर्वगतं, जीवं केपि जडं भणन्ति, केपि भणन्ति जीवं देहसमं, शून्यमपि केपि वदन्ति । तथाहि–केचन सांख्यनैयायिकमीमांसकाः सर्वगतं जीवं वदन्ति । सांख्याः पुनर्जडमपि कथयन्ति । जैनाः पुनर्देहप्रमाणं वदन्ति । बौद्धाश्च शून्यं वदन्तीति । एवं प्रश्नचतुष्टयं कृतमिति भावार्थः ॥ ५० ॥
अथ वक्ष्यमाणनयविभागेन प्रश्नचतुष्टयस्याप्यभ्युपगमं स्वीकारं करोति५१) अप्पा जोइय सव्व-गउ अप्पा जडु वि वियाणि ।
अप्पा देह-पमाणु मुणि अप्पा सुण्णु वियाणि ॥ ५१॥ आत्मा योगिन् सर्वगतः आत्मा जडोऽपि विजानीहि । आत्मानं देहप्रमाणं मन्यस्व आत्मानं शून्यं विजानीहि ॥ ५१ ॥
ત્યાર પછી (આત્મા) પિતાના દેહ જેવડો છે એવા કથનની મુખ્યતાથી છ સૂત્રો छ छ. ते ॥ प्रमाणे:
ગાથા-પ૦ म-क्याथ :-[ केऽपि ] -यायि, देहान्त भने भीमांस शनवा[ जीवं] ने [ सर्वगतं ] सच्या५४ [ भणंति ] ४ छ, qणी [ केऽपि ] -सiv4[ जीवं ] ०ने [ जडं ] ५४ ४ , [ केऽपि ] ना-[ जीवं ] अपने [देहसमं]
प्रभा [ भणन्ति ] ४ छ भने | केऽपि ]-मोही-[ शून्यं अपि ] सपने शून्य ५५ [भणन्ति ] ४ छ.
ભાવાર્થ:-( આત્મા કેવો છે તે સમજવા માટે ) એ પ્રમાણે શિવે ચાર પ્રશ્નો ઉપસ્થિત કર્યા છે. ૫૦
હવે આગળ કહેવામાં આવતા નયવિભાગથી ચાર પ્રશ્નો અભ્યપગમ-સ્વીકાર કરે છે –
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org