________________
योगीन्हुहेवविरथितः
[ होडा ४८
याभावे विल्लि जिम थक्कर णाणु वलेवि ज्ञेयाभावे वल्ली यथा तथा ज्ञानं तिष्ठति व्यावृत्येति । यथा मण्डपाद्यभावे वल्ली व्यावृत्य तिष्ठति तथा ज्ञेयावलम्बनाभावे ज्ञानं व्यावृत्य तिष्ठति न च ज्ञातृत्वशक्त्त्यभावेनेत्यर्थः । कस्य संबन्धि ज्ञानम् । मुकहं मुक्तात्मनां ज्ञानम् । कथंभूतम् । जसु पय बिबिउ यस्य भगवतः पदे परमात्मस्वरूपे बिंम्बितं प्रतिफलितं तदाकारेण परिणतम् । कस्मात् । परमसहाउ भणेवि परमस्वभाव इति भणित्वा मत्वा ज्ञात्वैवेत्यर्थः । अत्र यस्येत्थंभूतं ज्ञानं सिद्धमुखस्योपादेयस्याविनाभूतं स एव शुद्धात्मोपादेय इति भावार्थः ॥ ४७ ॥
દર
अथ यस्य कर्माणि यद्यपि सुखदुःखादिकं जनयन्ति तथापि स न जनितो न हृत इत्यभिप्रायं मनसि धृत्वा सूत्रं कथयति
४८) कम्म हि जासु जणंत हि वि णिउ णिउ कज्जु सया वि । कि पि ण जणियउ हरिउ णवि सो परमप्पर भावि ॥ ४८ ॥
कर्ममिः यस्य जनयद्भिरपि निज निजकार्य सदापि ।
किमपि न जनितो हृतः नैव तं परमात्मानं भावय ॥ ४८ ॥
ભાવા:—જેવી રીતે વેલ મડપ વગેરેના અભાવમાં આગળ ફેલાતી અટકી જાય છે તેવી રીતે મુક્ત આત્માઓનું સાન નેયના અવલંબનના અભાવમાં અટકી જાય છે, પણ જ્ઞાતૃત્વશક્તિના અભાવથી નહિ એવા અર્થ છે. જે ભગવાનના પરમાત્મસ્વ રૂપમાં જ્ઞાન ખિખિત થઈ રહ્યું છે, તદાકારે પરિણમી રહ્યું છે; શા आरणे ? પરમસ્વભાવને જાણીને
અહીં જેનું આવું જ્ઞાન ઉપાદેયભૂત સિદ્ધસુખની સાથે અવિનાભાવી છે તે જ શુદ્ધાત્મા ઉપાદેય છે એવા ભાવાર્થ છે. ૪૭.
હવે કર્મા જોકે તેને સુખદુઃખાદિક ઉપાવે છે તેા પણ તે પરમાત્મા ( તેનાથી ) ઉત્પન્ન કરાતા નથી, કે નાશ કરાતા નથી એવા અભિપ્રાય મનમાં રાખીને સૂત્ર કહે છેઃ—
गाथा- ४८
भ्यन्ययार्थ:- [ सदा अपि ] हमेशां [ निजनिजकार्य जनयद्भिः अपि कर्मभिः ] निन निन अर्थाने उत्पन्न पुरता भे वडे [ यस्य ] [ न जनितः नैव हृतः ] उत्पन्न [ परमात्मानं भावय ] परमात्मा ने तुं लाव.
रातु नथी } नाश
Jain Education International
For Private & Personal Use Only
नेनु [ किं अपि ] रातुं नथी [ तं ] ते
www.jainelibrary.org