________________
-होड। ४५]
પરમાત્મપ્રકાશઃ
अत्र य एवातीन्द्रियसुखास्वादसमाधिरतानां मुक्तिकारणं भवति स एव सर्वप्रकारोपादेयातीन्द्रियसुखसाधकत्वादुपादेय इति भावार्थः ॥ ४४ ॥
अथ यः पञ्चेन्द्रियैः पञ्चविषयान जानाति स च तैर्न ज्ञायते स परमात्मा भवतीति निरूपयति४५) जो णिय-करणहिँ पंचहि वि पंच वि विसय मुणेइ । मुणिउण पंचहि पंचहिँ वि सो परमप्पु हवेइ ॥४५॥
यः निजकरणः पञ्चभिरपि पश्चापि विषयान् जानाति ।
ज्ञातः न पञ्चभिः पञ्चभिरपि स परमात्मा भवति ॥ १५ ॥ यो निजकरणैः पञ्चभिरपि पश्चापि विषयान् मनुते जानाति । तद्यथा । यः कर्ता शुद्धनिश्चयनयेनातीन्द्रियज्ञानमयोऽपि अनादिबन्धवशात् असद्भतव्यवहारेणेन्द्रियमयशरीरं गृहीत्वा स्वयमर्थान् ग्रहीतुमसमर्थत्वात्पञ्चेन्द्रियैः कृत्वा पञ्चविषयान् जानाति, इन्द्रियज्ञानेन परिणमतीत्यर्थः । पुनश्च कथंभूतः । मुणिउ ण पंचहिं पंचहिं वि सो परमप्पु हवेइ मतो न ज्ञातो न पञ्चभिरिन्द्रियैः पञ्चभिरपि स्पर्शादिविषयैः । तथाहि-वीतरागनिर्विकल्पस्वसंवेदनज्ञानविषयोऽपि पञ्चन्द्रियैश्च न ज्ञात इत्यर्थः । स एवंलक्षणः परमात्मा भवतीति । अत्र य एव पश्चेन्द्रियસાધક હોવાથી ઉપાદેય છે એવો ભાવાર્થ છે. ૪૪
હવે જે પાંચ ઈન્દ્રિયેવડે પાંચ વિષયોને જાણે છે પણ જે તેમના વડે (પાંચ ઇન્દ્રિયો અને પાંચ વિષે વડે ) જણાતું નથી તે પરમાત્મા છે એમ કહે છે –
ગાથા-૪૫ अन्याय :- [ यः ] 2 [ पंचभिः अपि निज करणः ] पोतानी पाय धन्द्रियो 43 [ पंच अपि विषयान् ] पाय विषयाने [ जानाति ] लणे छ भने २ [ पंचभिः पंचभिः अपि ] पांय न्द्रियो भने पांय विषयो ५ | न ज्ञातः ] reyात नथी [ सः ] ते [ परमात्मा भवति ] ५२मात्मा छे.
ભાવાર્થજે પોતાની પાંચ ઈન્દ્રિયે વડે પાંચ વિષયને જાણે છે, જે શુદ્ધ નિશ્ચયનયથી અતીન્દ્રિય જ્ઞાનમય હોવા છતાં પણ અનાદિબંધના વિશે અસદ્દભૂત વ્યવહારથી ઈન્દ્રિયમય શરીર રહીને, સ્વયં અને જાણવાને અસમર્થ હેવાથી પાંચ ઈન્દ્રિયો દ્વારા પાંચ વિષયોને જાણે છે અર્થાત ઈન્દ્રિયજ્ઞાનરૂપે પરિણમે છે, અને જે પાંચ ઈન્દ્રિય અને પાંચ સ્પર્શાદિ વિષયોથી જણાતું નથી અર્થાત્ વીતરાગ નિર્વિકલ્પ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org