________________
-होड ४२]
५२मात्मप्रश: -
यस्य अभ्यन्तरे जगत् वसति जगदभ्यन्तरे य एव ।
जगति एव वसन्नपि जगत् एव नापि मन्यस्व परमात्मानं तमेव ॥ ४१ ।।
यस्य केवलज्ञानस्याभ्यन्तरे जगत् त्रिभुवनं ज्ञेयभूतं वसति जगतोऽभ्यन्तरे योऽसौ ज्ञायको भगवानपि वसति, जगति वसन्नेव रूपविषये चक्षुरिव निश्चयनयेन तन्मयो न भवति मन्यस्व जानीहि हे प्रभाकरभट्ट, तमित्थंभूतं परमात्मानं वीतरागनिर्विकल्पसमाधौ स्थित्वा भावयेत्यर्थः । अत्र योऽसौ केवलज्ञानादिव्यक्तिरूपस्य कार्यसमयसारस्य वीतरागस्वसंवेदनकाले मुक्तिकारणं भवति स एवोपादेय इति भावार्थः ॥ ४१ ॥
अथ देहे वसन्तमपि हरिहरादयः परमसमाधेरभावादेव यं न जानन्ति स परमात्मा भवतीति कथयन्ति४२) देहि वसंत वि हरि-हर वि जं अन्ज विण मुणति । परम-समाहि-तवेण विणु सो परमप्पु भणति ॥४२॥
देहे वसन्तमपि हरिहरा अपि यम् अद्यापि न जानन्ति ।
परमसमाधितपसा विना तं परमात्मानं भणन्ति ॥ ४२ ॥ तमा [वसन् अपि] २ छ त। ५९, [जगत् एव न अपि] २वी रीत यक्षु રૂપી પદાર્થને દેખે છે તે પણ તે-રૂપ થતી નથી તેવી રીતે, નિશ્ચયનયથી તે તે-રૂપ ( ३५) थत। नथी [तं एव परमात्मानं ] ते ५२मात्माने के प्रमा४२४! तु [ मन्यस्व ] ong, अर्थात् पीत। नि४ि८५ समाधिमा स्थित थाने मा.
ભાવાર્થ –અહીં જે (શુદ્ધ આત્મ) કેવલજ્ઞાનાદિની વ્યક્તિરૂપ કાર્યસમયસારરૂપ મુક્તિનું વિતરાગસ્વસંવેદન કાલમાં કારણે થાય છે તે જ ઉપાદેય છે. ૪૧.
હવે, દેહમાં રહેલો હોવા છતાં પણ, પરમ સમાધિના અભાવને કારણે હરિ હર વગેરે પણ જેને જાણતા નથી–તે પરમાત્મા છે એમ કહે છે–
ગાથા-૨ स-या--[ देहे वसन् अपि ] ३७मा २९सा वा छti ५५ [ 1 ] ने [ परमसमाधितपसा बिना ] ५२५ समाधिभूत त५ विना [हरिहराः अपि ] ७२, ७२ २१ प्रसिद्ध पुरुषो ५५ [ अद्यापि ] मा सुधा [ न जानन्ति ] ongता नथी [तं ] तेने [ परमात्मानं भणंति | वीतराग स व! ५२मात्मा ४९ छे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org