SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ યેાગસાર यः परमात्मा स एव अहं यः अहं स परमात्मा । इति ज्ञात्वा योगिन् अन्यत् मा कुरुत विकल्पम् ॥ २२ ॥ જે પરમાત્મા તે જ હું, જે હું તે પરમાત્મ; એમ જાણી હે યાગીજન ! કરો ન કાંઈ વિકલ્પ. ૨૨ अन्वयार्थः–[ यः परमात्मा ] ने परमात्मा छे [ स एव ] ते ४ [ अहं ] डुं छु' याने [ यः अहं ] ने हु छु [ सः परमात्मा ] ते ४ परमात्मा छे. [ इति ज्ञात्वा ] शुभ लगीने [ योगिन् ] हे योगी ! [ अन्यत् विकल्पं ] अन्य विश्ट्य [ मा कुरुत ] न ४२. २२. આત્મા લેાકપ્રમાણુ અસખ્યાત પ્રદેશી છે; सुद्ध - परसहं पूरियउं लोयायास - परमाणु । सो अप्पा अणुदिणु मुणहु पावहु लहु णिव्वाणु ॥ २३ ॥ शुद्धप्रदेशानां पूरित: लोकाकाशप्रमाणः । स आत्मा (इति) अनुदिनं मन्यध्वं प्राप्नुत लघु निर्वाणम् ॥ २३ ॥ શુદ્ધ પ્રદેશી પૂર્ણ છે, લેાકાકાશપ્રમાણ; તે આતમ જાણા સદા, શીધ્ર લહેા નિર્વાણુ. ૨૩ अन्वयार्थ:-? [ लोकाकाशप्रमाणः ] बोडअ अशप्रभाष [ शुद्धप्रदेशानां पूरितः ] शुद्ध ( असंख्यात ) प्रदेशोथी पूर्ण छे [ सः | तेने [ अनुदिनं ] सहा [ आत्मा मन्यस्वं ] आत्मा लगो, अने [ लघु ] शीघ्र ०४ [ निर्वाणं प्राप्नुत ] निर्वाणु प्राप्त १. २३. નિશ્ચયથી આત્મા લેાકપ્રમાણ છે અને વ્યવહારથી સ્વશરીર પ્રમાણ છેઃ— णिच्छइँ लोय-पमाणु मुणि ववहारें सुमरारु । एहउ अप-महाउ मुणि लहु पावहि भव-तीरु ॥ २४ ॥ निश्वयेन लोकप्रमाण: (इति) मन्यम्व व्यवहारेण स्वशरीरः । एनं आत्मस्वभावं मन्यम्व लघु प्राप्नोषि भवतीरम् ॥ २४ ॥ નિશ્ચય લેકપ્રમાણુ છે, તનુપ્રમાણુ વ્યવહાર; એવા આતમ અનુભવા, શીધ્ર લહે। ભવપાર. ૨૪ ૪૩૫ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005264
Book TitleParmatma Prakash
Original Sutra AuthorN/A
AuthorAmrutlal M Zatakiya
PublisherVitrag Sat Sahitya Trust Bhavnagar
Publication Year1980
Total Pages500
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy