SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ ४३४ યોગીન્દ્વદેવવિરચિત सुद्धा अरु जिणवरहं भेउ म कि पि वियाणि । मक्ख कारणे जोइया णिच्छई एउ विजाणि ॥ २० ॥ शुद्धात्मनि च जिनवरे भेदं मा किमपि विजानीहि । मोक्षस्य कारणे योगिन् निश्चयेन एतद् विजानीहि ॥ २० ॥ જિનવર ને શુદ્ધાત્મમાં, કિંચિત્ ભેદ ન જાણુ; માક્ષાર્થે હે યાગીજન ! નિશ્ચયથી એ માન. ૨૦ अन्वयार्थ:-[ शुद्धात्मनि च जिनवरे ] पोतानो शुद्ध आत्मा भने लिन लगवानभां [ किं अपि भेदं ] s] पशु लेह [ मा विजानीहि ] न भए. [ योगिन् ] हे योगी ! [ मोक्षस्य कारणे ] मोक्षना अर्थे [ निश्चयेन ] निश्चयथी [ एतत् ] थे [ विजानीहि ] भग. २०. જિન તે જ આત્મા છે એ સિદ્ધાન્તના સાર છે:-- जो जिणु सो अप्पा मुणहु इहु मिद्वैत इउ जाणेविणु जोइयहो छंडहु मायाचारु ॥ सारु । यः जिनः स आत्मा मन्यध्वं एष सिद्धान्तस्य सारः । इति ज्ञात्वा योगिनः त्यजत मायाचारम् || २१ ॥ Jain Education International २१ ॥ જિનવર તે આતમ લખા, એ સિદ્ધાન્તિક સાર; એમ જાણી યાગીજના, ત્યાગે! માયાચાર. ૨૧ अन्वयार्थ:- [ यः जिनः सः आत्मा ] ने जिन छे ते आत्मा है - [ एषः ] [ सिद्धान्तस्य सारः ] सिद्धांतनो सार छे सेभ तमे | मन्यध्वं ] समले. [ इति ज्ञात्वा ] शुभ समकने [योगिनः ] योगी ! तमे [मागाचारं ] भायायारने [ त्यज ] छोडो. २१. હું જ પરમાત્મા છું— जो परमप्पा सो जि हउं जो हउं सो परमप्पु । इउ जाणविणु जोइया अष्णु म करहु वियप्पु ॥ २२ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.005264
Book TitleParmatma Prakash
Original Sutra AuthorN/A
AuthorAmrutlal M Zatakiya
PublisherVitrag Sat Sahitya Trust Bhavnagar
Publication Year1980
Total Pages500
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy