SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ યેાગસારઃ હૈય–ઉપાદેયને જાણનાર ગૃહસ્થ પણ નિર્વાણપદને પામે છેઃ— गिहि-वावार - परिट्टिया याउ मुणति । अणुदिणु सायर्हि दोउ जिणु लहु णिव्वाणु हति ॥ १८ ॥ गृहिव्यापारप्रतिष्ठिताः हेयाहेयं मन्यते । अनुदिनं ध्यायन्ति देवं जिनं लघु निर्वाणं लभन्ते ॥ १८ ॥ ગૃહકામ કરતાં છતાં, હૈયાહેયનું જ્ઞાન; घ्यावे सहा निनेशयह, शीघ्र, सड़े निर्वाणु. १८ अन्वयार्थ:-[ गृहि व्यापार प्रतिष्ठिताः | भेमो गृहस्थना अयमां अवर्तवा छतां पशु [ हेयाहेयं ] डेय - उपाध्यने [ मन्यन्ते ] लगे छे भने [ अनुदिनं ] रात-हिवस ( निरंतर ) [ जिनदेवं ] निनदेवने [ ध्यायन्ति ] घ्यावे छे, तेथे। [ लघु ] शीघ्र [ निर्माण ] निर्वाणुने [ लभन्ते ] पामे छे. १८. જિનેન્દ્રનું સ્મરણ પરમપદનું કારણ છેઃ— जिणु सुमिरहु जिणु चितवहु जिणु झायहु सुमणेण । सो झायंत परम-पर लब्भइ एक-खणेण ॥ १९ ॥ जिनं स्मरत जिनं चिन्तयत जिनं ध्यायत सुमनसा । तं ध्यायतां परमपदं लभ्यते एकक्षणेन ॥ १९ ॥ निन समरो, निम्न यितव, निन घ्यावे मन शुद्ध; તે ધ્યાતાં ક્ષણુ એકમાં, લહા परभ५६ शुद्ध. १८ अन्वयार्थः–[ सुमनसा ] शुद्ध भनथी [ जिनं स्मरत ] भिननु स्मरण रेश, [ जिनं चिन्तयत ] भिननु' चिंतन । अने [ जिनं ध्याय ] निन्नु ध्यान ; [ तं ध्यायतां ] तेनु' ध्यान उरत [ एकक्षणेन ५२भपह शुभां । परमपदं लभ्यते ] आप्त थाय छे. १७. પેાતાના શુદ્ધ આત્મા અને જિનવરમાં કાંઈ પણ ભેદ નથીઃ—— ૫૫ X33 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005264
Book TitleParmatma Prakash
Original Sutra AuthorN/A
AuthorAmrutlal M Zatakiya
PublisherVitrag Sat Sahitya Trust Bhavnagar
Publication Year1980
Total Pages500
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy