________________
3८६
યોગીન્દ્રદેવવિરચિત
[५० २ हो। १८3
परमसमाधिम् । किं कृत्वा पूर्वम् । णिदलिवि निर्मूल्य । कानपि विसयकसाय वि निर्विषयकषायात् शुद्धात्मतत्वात् प्रतिपक्षभूतान् विषयकषायानपि ते णवि आराय होंति ते नैवाराधका भवन्ति जोइया हे योगिन् । कस्याराधका न भवन्ति । परमप्पहं निदोषिपरमात्मन इति । तथाहि । विषयकषायनिवृत्तिरूपं शुद्धात्मानुभूतिस्वभावं वैराग्य, शुद्धात्मोपलब्धिरूपं तत्त्वविज्ञानं, बाह्याभ्यन्तरपरिग्रहपरित्यागरूपं नैर्ग्रन्थ्य, निश्चिन्तात्मानुभूतिरूपा वशचित्तता, वीतरागनिर्विकल्पसमाधिरहिरङ्गसहकारिभूतं जितपरीषहत्वं चेति पञ्चैतान् ध्यानहेतून ज्ञात्वा भावयित्वा च ध्यानं कर्तव्यमिति भावार्थः तथा चोक्तम्-"वैराग्यं तत्व विज्ञानं नैर्ग्रन्थ्यं वशचित्तता । जितपरीषहत्वं च पश्चैते ध्यानहेतवः ॥" ॥१९२।।
अथ३२४) परम-समाहि धरेवि मुणि जे परवंभु ण जति । ते भव-दुक्खइँ बहुविहइँ कालु अणंतु सहति ॥ १९३॥
परमसमाधिं धृत्वापि मुनयः ये परब्रह्म न यान्ति ।
ते भवदुःखानि बहुविधानि कालं अनन्तं सहन्ते ॥ १९३ ॥ પરમસમાધિને કરતા નથી તેઓ નિર્દોષ પરમાત્માના આરાધક જ નથી.
ભાવાર્થ-( ૧ ) વિષયકષાયની નિવૃત્તિરૂપ અને શુદ્ધ આત્માની અનુભૂતિસ્વભાવવાળ વૈરાગ્ય ( ૨ ) શુદ્ધ આત્માની ઉપલબ્ધિરૂપ તત્ત્વવિજ્ઞાન (૩) બાહ્ય અભ્ય તર પરિગ્રહના ત્યાગરૂપ નિગ્રંથપણું (૪) નિશ્ચિત આત્માની અનુભૂતિરૂપ ચિત્તવશતા ( મનેય ) અને (૫) વીતરાગ નિવિકલ્પ સમાધિના બહિરંગ સહકારીભૂત પરિષહજય એ પાંચ ધ્યાનના હેતુ જાણીને અને તેને ભાવીને ધ્યાન કરવું. વળી કહ્યું પણ छ.:-वैराग्यं तत्त्व विज्ञानं नैथ्यं पशचित्तता । जितपरिषहत्वं च पश्चैते ध्यान हेतवः !! ( अथ:-( १ ) १२१२५ ( २ ) तत्वविज्ञान ( 3 ) नेय ( ४ ) यित्तनु' १शपा' मन ( ५ ) परिष४५ मे पाय ध्यानना तुमी छ. ) १६२. पणी ( ७वे ५२भसमाधिन। भडिमा ४ छ ):
ગાથા–૧૯૩ सन्या :- ये मुनयः ] २ भुनिया । परमसमाधि धृत्वा अपि ] ५२मसमाधिने पा२ ४ीने ५ [ परब्रह्म ] ५२ब्रह्मने-५२मात्म२१३॥ [ न यान्ति ] પામતા નથી અર્થાત્ જાણતા નથી [ રે ] તેઓ-પૂર્વોક્ત શુદ્ધ આત્માની ભાવનાથી
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org