________________
યેગીદેવવિરચિત [अ० २ । १८४३१३) इहु तणु जीवड तुज्झ रिउ दुक्ख जेण जणेइ ।
सो गरु जाणहि मित्तु तुहु जो तणु एहु हणेइ ॥ १८२॥
इयं तनुः जीव सव रिपुः दुःखानि येन जनयति ।।
तं परं जानीहि मित्रं स्वं यः सनुमेतां हन्ति ॥ १८२ ॥ रिउ रिपुर्भवति । का। इहु तणु इयं तनुः की जीवड हे जीव तुज्झ तव । कम्मात् । दुःवरखई जेण जणेइ येन कारणेन दुःखानि जनयति सो परु तं परजनं जाणहि जानीहि । किम् । मित्त परममित्रं तुहुं त्वं कर्ता । यः परः किं करोति । जो तणु एहु हणेइ यः कर्ता तनुमिमां प्रत्यक्षीभूतां हन्तीति । अत्र यदा वैरी देहविनाशं करोति तदा वीतगंगचिदानन्दै कस्वभावपरमात्मतत्वभावनोत्पन्नसुखामृतसमरसीभावे स्थित्वा शरीरघातकम्योपरि यथा पाण्डवैः कौरवकुमारस्योपरि द्वषो न कृतस्तथान्यतपोधनैरपि न कर्तव्य इत्यभिप्रायः ॥ १८२ ॥
अथ उदयागते पापकर्मणि स्वस्वभावो न त्याज्य इति मनसि संप्रधार्य सूत्रमिदं कथयति३१५) उदयह आणिवि कम्मु मह जं भुंजेवउ होइ ।
तं सह आविउ खविउ मइ सो पर लाहु जि कोइ ॥ १८३ ।।
ગાથા-૧૮૨
मन्वयाथ:-[ जीव ] ! [ येन ] ४।२६५ ॐ शरी२ [ दुःखानि ] दुः। [ जनयति ] Sum छ तेथी [ इयंतनुः ] 240 शरी२ [ तव रिपुः ] तारे। शत्रु छ. [ यः ] 2 | एतां तनुं ] मा प्रत्यक्ष शरीरने [ हन्ति ] ये छ [ ] तेन [ परं मित्रं त्वं जानीहि ] तु. ५२म भित्र n.
- ભાવાર્થ:–અહીં જ્યારે વેરી દેહનો વિનાશ કરે છે ત્યારે વીતરાગ ચિદાનંદ જેને એક સ્વભાવ છે એવા પરમાત્મતત્વની ભાવનાથી ઉત્પન્ન સુખામૃતરૂ૫ સમરસીભાવમાં સ્થિર થઈને, જેવી રીતે શરીરના હણનાર કૌરવકુમાર ઉપર પાંડેએ શ્રેષ ન કર્યો તેવી રીતે, શરીરના ઘાતક ઉપર અન્ય તપોધનોએ પણ છેષ ન કરે. ૧૮૨.
હવે ઉદયમાં આવેલા પાપકર્મમાં સ્વસ્વભાવનો ત્યાગ ન કરવો એવો અભિપ્રાય મનમાં રાખીને આ ગાથાસૂત્ર કહે છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org