________________
-होड। १७८ ]
પરમાત્મપ્રકોશઃ
3८१
अप्पसहावहं अनन्तज्ञानादिगुणस्वभावात् परमात्मनः इति भावार्थः ॥ १७६ ।।
अथ तामेव देहात्मनोर्भेदभावनां द्रढयति३०८) जेम सहावि णिम्मलउ फलिहउ तेम सहाउ ।
भतिए मइलु म मण्णि जिय मइलउ देक्खवि काउ ॥ १७७॥
यथा स्वभावेन निर्मलः स्फटिकः तथा स्वभावः ।
भ्रान्त्या मलिन मा मन्यस्व जीव मलिनं दृष्ट्वा कायम् ॥ १७७ ।। जेम इत्यादि । जेम सहाविं णिम्मलउ यथा स्वभावेन निर्मलो भवति । कोऽसौ । फलिहउ स्फटिकमणिः तेम तथा निर्मलो भवति । कोऽसौ कर्ता । सहाउ विशुद्धज्ञानरूपस्य परमात्मनः स्वभावः भतिए मइलु म मणि पूर्वोक्तमात्मस्वभावं कर्मतापन्नं भ्रान्त्या मलिनं मा मन्यस्व जिय हे जीव । किं कृत्वा । मइलउ देवस्ववि मलिनं दृष्टा । कम् काउ निर्मलशुद्धबुद्धकस्वभावपरमात्मपदार्थाद्विलक्षगं कायमित्यभिप्रायः ॥ १७७ ॥ ___अथ पूर्वोक्तभेदभावना रक्तादिवस्त्रदृष्टान्तेन व्यक्तिकरोति चतुष्कलेन३०९) रत्ते वत्थे जेम बुहु देहु ण मण्णइरत्तु ।
देहिं रत्तिं णाणि तहँ अप्पु ण मण्णइ रत्तु ॥ १७८॥
હવે તે જ દેહ અને આત્માની ભેદભાવના દઢ કરે છે ( હવે દેહ અને આત્મા नु छ मेवी भावना ४२ छ ):
माथा-१७७ स-या:-[ यथा ] 2ी रीते [ स्फटिकः ] २६ टिमणि [ स्वभावेन ] स्वभावथा [ निर्मल ] निर्भर छ [ तथा | तेवी ते [ स्वभावः ] विशुद्ध ज्ञान३५ ५२मात्मान। स्वमा निर्भर छ. [ जीव ] ७५ ! [ कार्य ] नि शुद्ध, मुद्ध रना स्वभाव छ । ५२मात्मपहाथ थी विलक्षण शरीरने [ मलिनं दृष्ट्वा ] मसिन हेभान पूxिt आत्मस्वमापने [ भ्रान्त्या ] भ्रान्तिथा [ मलिनं ] मलिन [ मा मन्यस्त्र ] न MY, मेवा, मभिप्राय छ. १७७.
હવે પૂર્વોક્ત ભેદભાવનાને રક્તાદિ વસ્ત્રના દષ્ટાંતથી ચાર ગાથાસૂત્રો દ્વારા પ્રગટ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org