________________
3८०
યેગીન્દુદેવવિરચિત
[ ५० २ ।। १७६
कथंभूतः । परु परमगुणयोगात् पर उत्कृष्टः एहउ भावि इत्थंभूतं परमात्मानं भावय । हे प्रभाकरभट्ट । कथंभूतः सन् । णिमंतु भ्रान्तिरहितः संशयरहितः सन्निति । अत्र देहे पि शुद्धात्मारतीति निश्चयं कृत्वा मिथ्यावायुपशमवशेन केवलज्ञानाश्रुत्पत्तिवीजस्ता कारणसमयसापामागमभापयो वीतरागसम्यक्त्वादिरूपां शुद्धात्मैकदेशव्यक्ति लब्ध्या सर्वतात्पर्येण भावना कर्तव्येत्यभिप्रायः ॥ १७५ ॥ ___अथामुमेवार्थ दृष्टान्तदान्तिाभ्यां समर्थयनि३०७) णिम्मल-फलिहहँ जे जिस भिगाउ परकिय-भाउ ।
अप्प-सहावहँ तेम्म मुणि सयलु वि का हाउ । १७६ ॥ निर्मलस्फटिकाद् यथा जीव भिन्नः परकृतभावः ।
आत्मस्वभावात् तथा अन्यस्त्र सकलमपि कर्मस्वभावम् ॥ १७६ ॥ भिण्णउ भिन्नो भवति जिय हे जीव जेम यथा । कोऽसौ कर्ता । परकियभाउ जपापुष्पायुवाधिरूपः परकृतभावः । करमासकाशात् । जिम्मलफलिहहं निर्मलस्फटिकात् तेम तथा भिन्नं झुणि मल्यस्व जानीहि । कम् । सबलु वि कम्मसहाउ समस्तमपि भावकर्मद्रव्यकर्मनोकर्मभावम् कस्मात् । सकाशात् ।
અહીં પોતાના દેહમાં પણ શુદ્ધ આત્મા છે એ નિર્ણય કરીને મિથ્યાત્યાદિ ઉપશમના વિશે કેવલજ્ઞાનાદિની ઉત્પત્તિના બીજરૂપ, આગમ ભાષાએ કારણસમયસાર નામની વીતરાગ સમ્યક વારિરૂપ શુદ્ધાત્માની એકદેશવ્યકિત પામીને સર્વતાત્પર્યથી ભાવના કરવી એ અભિપ્રાય છે. ૧૭૫. હવે આ જ અર્થનું દષ્ટાંતદાર્ટીનથી સમર્થન કરે છે –
माथा-१७६ साथ:-[ जीव ) & लय ! [ यथा ] 2ी ते [ पर कृतभावः ] ५२त मा [ निर्मलस्फटिकात् ] निसट४थी [ भिन्न: } gो छ [ तथा ] तेवी रीते [ सकर अपि कर्मस्वभावं समस्त मस्यमापने [ आत्मस्वभावात् ] मात्मस्वभावथा [ भिन्नं मन्यस्त्र | लिन MY.
ભાવાર્થ –જેવી રીતે જ પાપુષ્પાદિની ઉપાધિરૂપ પરકૃત ભાવ નિર્મલટિકથી ભિન્ન છે તેવી રીતે સમસ્ત ભાવકર્મ, દ્રવ્યકર્મ, નોકર્મસ્વભાવને અનંતજ્ઞાનાદિગુણસ્વભાવમય પરમાત્માથી ભિન્ન જાણું. ૧૭૬.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org