________________
२८
योगीन्हुद्देवविरथितः
[ होडा १५
१५) अप्पा लडउ णाणमउ कम्म-विमुक्ते जेण । मेल्लिवि सलु विदव्वु परु सो परु मुणहि मणेण ॥१५॥
आत्मा लब्धी ज्ञानमयः कर्मविमुक्तेन येन ।
मुक्त्वा सकलमपि द्रव्यं परं तं परं मन्यस्व मनसा ।। १५ ।। अप्पा लद्धउ गाणमउ कम्मविमुक्कें जेण आत्मा लब्धः प्राप्तः । किंविशिष्टः । ज्ञानमयः केवलज्ञानेन निर्वृत्तः । कथंभूतेन सता । ज्ञानावरणादिद्रव्यकर्मभावकर्मरहितेन येन । किं कृत्वात्मा लब्धः । मेल्लिवि सयलु वि दन्छु परु सो परु मुणहि मणेण । मुक्त्वा परित्यज्य । किम् । परं द्रव्यं देहरागादिकम् । सकलं कतिसंख्योपेतं समस्तमपि । तमित्थंभूतमात्मानं परं परमात्मानमिति मन्यस्व जानीहि हे प्रभाकरभट्ट । केन कृत्वा । मायामिथ्या निदान शल्यत्रयस्वरूपादिसमस्त विभाव परिणामरहितेन मनसेति । अत्रोक्तलक्षपरमात्मा उपादेयो ज्ञानावरणादिसमस्त विभावरूपं परद्रव्यं तु हेयमिति भावार्थ: ।। १५ ।। एवं त्रिविधात्मप्रतिषाद कप्रथममहा धिकारमध्ये संक्षेपेण त्रिविधामसूचनमुख्यतया सूत्रपञ्चकं गतम् । तदनन्तरं मुक्तिगत केवलज्ञानादिव्यक्तिरूपसिद्धजीवव्याख्यानमुख्यत्वेन दोहकसूत्रदशकं प्रारभ्यते । तद्यथा ।
ગાથા-૧૫
अन्ययार्थ:-[ येन | नेणे
[ सकलं अपि परं द्रव्यं मुक्त्वा ] समस्त परद्रव्यने छोडीने [ कर्मविमुक्तेन ] थी रडित वर्तता था [ ज्ञानमयः आत्मा लब्धः ] ज्ञानभय आत्मा प्राप्त छे [ तं परं ] ते परमात्माने [ मनसा ] शुद्ध मनथी [HFTET RHICH Mill.
ભાવા:જેણે દેહ, રાગાદિક સમસ્ત પરદ્રવ્યને છેડીને જ્ઞાનાવરણાદિ દ્રવ્યક, ભાવકમ રહિત વતા થકા કેવલજ્ઞાનથી રચાયેલ, આત્માને પ્રાપ્ત કર્યા છે તેને એવા आत्माने परमात्माने हे अलाउरभट्ट ! तु माया, मिथ्यात्व निधान, रेणु शयना स्वરૂપથી માંડીને સમસ્તવિભાવપરિણામ રહિત મન વડે જાણુ. અહીં ઉક્તલક્ષણયુક્ત પરમાત્મા ઉપાદેય છે અને જ્ઞાનાવરણાદિ સમસ્ત વિભાવરૂપ પરદ્રવ્ય હેય છે. એવા
भावार्थ छे. १५.
એ પ્રકારે ત્રણ પ્રકારના આત્માના પ્રતિપાદક મહાધિકારમાં સંક્ષેપથી ત્રણ પ્રકારના આત્માના સૂચનની મુખ્યતાથી પાંચ સૂત્રો સમાપ્ત થયાં.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org