SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ચેગીન્દ્વન્દેવવિરચિત सर्वैः रागैः षड्रभिः रसैः पञ्चभिः रूपैः गच्छत् । चित्तं निवार्य ध्याय त्वं आत्मानं देवमनन्तम् || १७२ ।। सव्वहिं इत्यादि । झाहि ध्याय चिन्तय तुहुँ त्वं हे प्रभाकरभट्ट | कम् । अप्पा वशुद्धात्मानम् । कथंभूतम् । देउ वीतराग परमानन्दसुखेन दीव्यति क्रीडति इति देवस्तं देवम् | पुनरपि कथंभूतम् । अणेतु केवलज्ञानाद्यनन्तगुणाधारत्वादनन्तसुखास्पदत्वाद विनश्वरत्वाच्चानन्तस्तमनन्तम् । किं कृत्वा पूर्वम् । चित्तु णिवारिवि चित्तं निवार्य व्यावृत्य । किं कुर्वन् सन् । जंतु गच्छत्परिणममानं सत् । कैः करणभूतैः सव्वहिं रायहिं वीतरागात्स्वशुद्धात्मद्रव्याद्विलक्षणैः सर्वशुभाशुभरागैः । न केवलं रागैः छहिं रसहिं रसरहिताद्वीतरागसदानन्दैकरस परिणतादात्मनो विपरीतैः गुडलवणदधिदुग्ध तैलघृतपइरसैः । पुनरपि कैः । पंचहि स्वहिं अरूपात् शुद्धात्मतच्चात्प्रतिपक्षभूतैः कृष्णनीलरक्तश्वेतपीतपञ्चरूपैरिति तात्पर्यम् ॥ १७२ ॥ अथ ये स्वरूपेण चिन्त्यते परमात्मा तेनैव परिणमतीति निश्चिनोति — ३०४) जेण सरूर्वि झाइयह अप्पो एह अनंतु । तेण सरूर्वि परिणवह जह फलिहउ मणि मंतु ॥ १७३ ॥ ३७१ ધ્યાન કર. | निवार्य ] रोडीने [ अनंत आत्मानं देवं ] अनंत गुणुवाजा आत्मदेवनुं [ व्याय | ભાવાથ :——વીતરાગ સ્વશુદ્ધાત્મદ્રવ્યથી વિલક્ષણ એવા શુમાશુભ સવ રાગેાથી રસ રહિત એક ( કેવલ ) વીતરાગ સદાન દરૂપ રસમાં પરિણત આત્માથી વિપરીત, गोज, सवाणु, दूध, हाडी, घी खाने तेल मे छ रसोथी भने ३५ रहित सेवा શુદ્ધાત્મતત્ત્વથી પ્રતિપક્ષભૂત કાળા, નીલ, રાતા, સફેદ, પીળા એ પાંચ રૂપાથી પરિણમતા મનને રોકીને, કૈવલજ્ઞાનાદિ અનતગુણના આધાર હેાવાથી, અન તસુખનુ‘ સ્થાન હાવાથી અને અવિનશ્વર હેાવાથી અનંત છે એવા, વીતરાગ પરમાનદરૂપ સુખથી જે શેાલે છે, રમે છે, તે દેવ છે, એવા દેહરૂપ સ્વશુદ્ધાત્માને प्रला २लट्ट ! तु ध्याव-थिन्तवन ४२. १७२. અ૦ ૨ દાહા ૧૭૩ હવે પરમાત્મા જે સ્વરૂપે ચિતવવામાં આવે છે તે જ સ્વરૂપે તે પરિણમે છે એમ નક્કી કરે છેઃ— आाथा - १७३ अन्वयार्थ:-[ यथा स्फटिकमणिः मंत्र: ] न्यायुष्याहिनी उपाधि३ये परित स्टूटिम्भणि अथवा गारुडीमंत्रनी भाइ [ एषः अनंतः आत्मा ] अनंत आत्मा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005264
Book TitleParmatma Prakash
Original Sutra AuthorN/A
AuthorAmrutlal M Zatakiya
PublisherVitrag Sat Sahitya Trust Bhavnagar
Publication Year1980
Total Pages500
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy