________________
-होडा १७० ]
પરમાત્મપ્રકાશ
अर्धोन्मीलितलोचनाभ्यां योग किं झपिताभ्याम् । पवमेव लभ्यते परमगतिः निश्चिन्तं स्थितैः ॥ १६९ ॥
अम्मीललोणिहिं अर्धोन्मीलितलोचनपुटाभ्यां जोउ किं योगो ध्यानं किं भवति अपि तु नैव । न केवलम-मीलिताभ्याम् । झंपियएहिं झंपिताभ्यामपि लोचनाभ्यां नैवेति । तर्हि कथं लभ्यते । एमुइ लग्भइ एवमेव लभ्यते लोचनपुट निमीलनोन्मीलननिरपेक्षैः | का लभ्यते । परमगर केवलज्ञानादिपरमगुणयोगात्परमगतिर्मोक्षगतिः । कैः लभ्यते । णिच्चिति ठियएहिं ख्यातिपूजालाभप्रभृतिसमस्तचिन्ताजालरहितैः पुरुषैचिन्तारहितैः स्वशुद्धात्मरूपस्थितैश्चत्यभिप्राय: ॥ १६९ ॥
अथ
३०१ ) जोइय मिल्लहि चिन्त जड़ तो तुझ्इ संसारु । वितान्तर जिणवरु वि लहर ण हंसाचारु ॥ १७० ॥
३७३
योगिन् मुञ्चसि चिन्तां यदि ततः त्रुट्यति संसारः । चिन्तासको जिनवरोऽपि लभते न हंस चारम् ॥ १७० ॥
Jain Education International
ગાથા-૧૬૯
अन्वयार्थ:-[ अर्धोन्मीलितलोचनाभ्यां ] अर्धा उघाडेद्यां नेत्रेाथी, खाने [ पिताभ्याम ] भयेसां नेत्रोथी पशु [ किं योगः | शु ध्यान थाय ? न ४ थाय. तो शी रीते मोक्ष भणे छे, ते उडे छे. [ निश्चिन्तं स्थितैः ] चिंता रहित - ज्याति, पूल, લાભ આદિ સમસ્ત ચિંત:જાલ રહિત અને નિજ શુદ્ધાત્મસ્વરૂપમાં સ્થિત પુરુષાથી [ पत्रमेव ] अर्धी धाडेसी के भीथेसी मांगोनी अपेक्षा रहित स्वयमेव [ परमगतिः ] देवसज्ञानाहि परमगुणुवाणी होवाथी ने परमगति छे अर्थात् भोक्षगति छे ते [ लभ्यते ] પ્રાપ્ત થાય છે એવા અભિપ્રાય છે. ૧૬૯.
હવે ફ્રી પણ ચિંતાના જ ત્યાગ કરવાનું કહે છેઃ—
आधा - १७०
अन्वयार्थ:-[ योगिन ] से योगी ! [ यदि ] ले तु [ चिंतां मुञ्चसि ] चिंता छोडीश [ ततः ] तो [ संसारः ] संसार | त्रुट्यति ] नाश याभशे. अर े [ चिन्तासकः जिनवरः अपि ] चिंतासत जिनवर पशु [ हंसाचरं ] परमात्माना आायरमु३५ शुद्ध आत्मपरिशुामने - [ न लभते ] पामला नथी.
सायरने -
For Private & Personal Use Only
www.jainelibrary.org