SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ३१८८ યેગી દેવવિરચિત [अ० २ । १६५ भवति तर्हि चक्षुणो अग्निस्पर्शात्दाहः प्राप्नोति न च तथा । तथात्मनोऽपि परकीयसुखदुःखविषये तन्मयपरिणामत्वेन परकीयसुखदुःखानुभवं प्राप्नोति न च तथा । निश्चयेन पुनर्लोकमात्रासंख्येयप्रदेशोऽपि सन् व्यवहारेण पुनः शरीरकृतोपसंहारविस्तारवशाद्विवक्षितभाजनस्थप्रदीपवत् देहमात्र इति भावार्थः ॥ १६४ ॥ अथ२९६) देहि वसंतु वि णवि मुणिउ अप्पा देउ अणंतु । अंबरि समरसि मणु धरिवि मामिय णठ्ठ णिभंतु ॥ १६५॥ देहे वसन्नपि नैव मत: आत्मा देवः अनन्तः ।। __ अम्बरे समरसे मनः धृत्वा स्वामिन् नष्टः निर्धान्त: ॥ १६५ ॥ देहि वसंतु वि इत्यादि । देहि वसंतु वि व्यवहारेण देहे वसन्नपि णवि मुणिउ नैव ज्ञातः । कोऽसौ । अप्पा निजशुद्धात्मा । किंविशिष्टः । देउ आराधनायोग्यः केवलज्ञानाद्यनन्तगुणाधारत्वेन देवः परमाराध्यः । पुनरपि किंविशिष्टः । अणंतु अनन्तपदार्थपरिच्छित्तिकारणत्वादविनश्वरत्वादनन्तः । कि कृत्वा । વળી નિશ્ચયનયથી આત્મા લોકપ્રમાણ અસંખ્યાત પ્રદેશવાળો હોવા છતાં પણ વ્યવહારનયથી વિવક્ષિત ભાજનમાં રાખેલા દીવાની પેઠે શરીરકૃત સંકોચવિસ્તારને કારણે દેહ પ્રમાણે છે એ ભાવાર્થ છે. ( દો જે જે ભાજનમાં રાખવામાં આવે તે તે પ્રમાણે તેને પ્રકાશ ફેલાય છે તેવી રીતે આત્મા ચાર ગતિમાં જેવું શરીર ધારણ કરે છે તે પ્રમાણે આત્મપ્રદેશો સંકેચ-વિસ્તાર પામે છે. ૧૬૪. હવે શિષ્ય પશ્ચાત્તાપ કરે છે – ગાથા–૧૬૫ स-या:-[ स्वामिन् ] 8 स्वामी! [ देहे वसन् अपि ] हेमा २७वा छता ५५ [ अनंत: आत्मा देवः ] मनात सवो मात्मा २ व छे-तेने [ समरसे अंबरे ] समरसाना१३५ निवि४८५ समाधिमा [ मनः धृत्वा ] भनने साडीने [ न एव मतः ] में एये। नडि तेथी २५त्या२ सुधी [ निर्धान्तः नष्टः ] डु निस्स नष्ट थये। छु ( या२ गतिमा २५ज्यो, दुभी थये। ). ભાવાર્થ-વ્યવહારે દેહમાં રહ્યો હોવા છતાં, નિજશુદ્ધાત્માને કે જે કેવલ જ્ઞાનાદિ અનંતગુણને આધાર હોવાથી દેવ” અર્થાત્ પરમ આરાધ્ય છે અને અનંત५. ५४ान्तर:-अग्निस्पर्शात दाहः अग्निस्पर्शदाहः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005264
Book TitleParmatma Prakash
Original Sutra AuthorN/A
AuthorAmrutlal M Zatakiya
PublisherVitrag Sat Sahitya Trust Bhavnagar
Publication Year1980
Total Pages500
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy