SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ -हो! १६२] ५२मात्मप्रश: ३१३ २९३) णास-विणिग्गउ सासडो अंबरि जेत्थु विलाइ । तुइ मोहु तडत्ति तहि मणु अत्थवणहँ जाइ ॥ १६२॥ नासावि निर्गतः श्वासः अम्बरे यत्र विलीयते । त्रुटयति मोहः झटिति त मन: अस्सं याति ।। १६२ ।। णासविणिग्गउ इत्यादि । णासविणिग्गउ नासिकाविनिर्गतः सासडा उच्छ्वासः अंबरि मिथ्यात्वरागादिविकल्पजालरहिते शून्ये अम्बरशब्दवाच्ये जित्थु यत्र तात्त्विकपरमानन्दभरितावस्थे निर्विकल्पसमाधी विलाइ पूर्वोक्तः श्वासो विलयं गच्छति नासिकाद्वारं विहाय तालुरन्ध्रेण गच्छतीत्यर्थः । तुट्टइ त्रुटथति नश्यति । कोऽसौ । मोहु मोहोदयेनोत्पन्नरागादिविकल्पजालः तडत्ति झटिति तहिं तत्र बहिर्बोधशून्ये निर्विकल्पसमाधी मणु मनः पूर्वोक्तरागादिविकल्पाधारभूतं तन्मयं वा अत्थवणहं जाइ अस्तं विनाशं गच्छति स्वस्वभावेन तिष्ठति इति । अत्र यदायं जीवो रागादिपरभावशून्यनिर्विकल्पसमाधौ तिष्ठति तदायमुच्छवासरूपो वायु सिकाछिद्रद्वयं वर्जयित्वा स्वयमेवा गाथा-१६२ स-याथ:-[ नासाविनिर्गतः श्वास: ] नामाथी नाणे २४वास [ यत्र अम्बरे । २ निवि४८५ समाधिमा । विलीयते ] विदय पार्भ छ, । तत्र ] तेमा (ते नि४ि८५ समाथिमा ) [ मोहः ] भार [ झटिति ] [ त्रुट्यति ] नाश पामे छ भने [ मनः ] भान [ अस्तं याति ] भरत पामे छ. ભાવાર્થ-નાકમાંથી નીકળેલો ઉચશ્વાસ, મિથ્યાત્વ રાગાદિ વિકલ્પજાલથી २डित- शून्य (पाटी ), 'म २' शण्थी वाच्य मेवी, तारिव४ ५२मान थी परिपूर्ण જે નિર્વિકલ્પ સમાધિમાં વિલય પામે છે અર્થાત્ નાસિકાાર છોડીને તાલવાના છિદ્રથી (બ્રહ્મરંધ્રના દશદ્વારથી ) નીકળે છે તે બાહ્ય બેધથી શૂન્ય નિર્વિકલ્પ સમાધિમાં મેહના ઉદયથી ઉ૫.ન રાગાદિ વિક૯૫જાલ શીધ્ર નાશ પામે છે, પૂર્વોક્ત રાગાદિ વિકલ્પના આધારભૂત અથવા પૂર્વોક્ત રાગાદિ વિકલ્પમાં તન્મય એવું મન વિનાશ પામે છે–સ્વસ્વભાવરૂપે રહે છે. અહીં જ્યારે આ જીવ રાગાદિ પરભાવથી શૂન્ય નિર્વિકલ્પ સમાધિમાં રહે છે ત્યારે ઉચ્છવાસરૂપ વાયુ નાકના બને છિદ્રોને છોડીને સ્વયમેવ અનીહિતવૃત્તિથી તાલુપ્રદેશમાં વાળની અણીના આઠમા ભાગ જેવડું જે છિદ્ર છે તે દશમકારથી Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005264
Book TitleParmatma Prakash
Original Sutra AuthorN/A
AuthorAmrutlal M Zatakiya
PublisherVitrag Sat Sahitya Trust Bhavnagar
Publication Year1980
Total Pages500
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy