SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ - हो। १५१ પરમાત્મપ્રકાશ ૩૫૧ तत्वादत्यन्तनिर्मल इति । अत्रैवं देहेन सह शुद्धात्मनो भेदं ज्ञात्वा निरन्तरं भावना कर्तव्येति तात्पर्यम् ॥ १५० ॥ ___ अथ २८२) जोइय देहु घिणावणउ लज्जहि किं ण रमंतु । णाणिय धम्में रइ करहि अप्पा विमलु करंतु ।। १५१॥ योगिन् देहः घृणास्पदः लज्जसे किं न रममाणः । शानिन धर्मेण रतिं कुरु आत्मानं विमलं कुर्वन् ॥ १५१ ॥ जोइय इत्यादि । जोइय हे योगिन् देहु घिणावणउ देहो घृणया 'दुगुञ्छया सहितः । लजहि किं ण रमंतु दुगुच्छारहितं परमात्मानं मुक्त्वा देहं रममाणो लजां किं न करोषि । तर्हि किं करोमीति प्रश्ने प्रत्युत्तरं ददाति । णाणिय हे विशिष्टभेदज्ञानिन् धम्मि निश्चयधर्मशब्दवाच्येन वीतरागचारित्रेण कृत्वा रह करहि रतिं प्रीतिं कुरु । किं कुर्वन् सन् । अप्पा वीतरागसदानन्दैकस्वभावपरमात्मानं विमलु करंतु आतरौद्रादिसमस्तविकल्पत्यागेन विमलं निर्मलं कुर्वन्निति तात्पर्यम् ॥ १५१ ॥ અહીં એ પ્રમાણે દેહની સાથે શુદ્ધ આત્માને ભેદ જાણીને નિરંતર ( આત્મ ) भावना ४२वी नेमे, मेवु तात्पर्य छे. १५०. હવે ફરી દેહને અપવિત્ર દર્શાવે છે – ગાથા-૧૫૧ सन्या :- यो ! [ देहः ] स हे तो [ घृणास्पदः १५५६ (याने योग्य ) छ [ रममाणः ] तमा २५ ४२ता तने [ किं न लज्जसे ] म Clotron पावती नथी. [ ज्ञानिन् ] में विशिष्ट महज्ञानी ! तु. [ आत्मानं विमलं कुर्वन् ] मात्माने निर्भय ४२ते[ २धर्मेण रतिं कुरु ] ५ ५ ( यात्रि ४शन, धर्ममा ) પ્રીતિ કર. ભાવાર્થ –હે યેગી ! આ દેહ તે દુગુચ્છાયુક્ત છે. દુગુચ્છા રહિત પરમાત્માને છોડીને દેહમાં રમણ કરતાં તેને લજજા કેમ આવતી નથી ? ત્યારે હું શું કરું ? એવા પ્રશ્નને પ્રત્યુતર આપે છે. તે વિશિષ્ટ ભેદજ્ઞાની ! વીતરાગ સદાનંદ જેને १ पात:-दुगुच्छया-जुगुप्सया २. पाठान्तर:-धर्म Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005264
Book TitleParmatma Prakash
Original Sutra AuthorN/A
AuthorAmrutlal M Zatakiya
PublisherVitrag Sat Sahitya Trust Bhavnagar
Publication Year1980
Total Pages500
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy