________________
યેાગીન્નુદેવવિરચિત
[ २५० २ होला १४७
करि इत्यादि । करि कुरु । कम् । सिवसंगमु शिवशब्दवाच्यशुद्धबुद्धैकस्वभावनिजशुद्धात्मभावना संसर्ग एक्कु पर तमेवैकं जहि पाविजह सुक्खु यत्र स्वशुद्धात्मसंसर्गे प्राप्यते । किम् । अक्षयानन्तसुखम् । जोइय अण्णु म चिति तुहुं हे योगिन् स्वभावत्वादन्यचिन्तां मा कार्षीरत्वं जेण ण लब्भइ येन कारणेन बहिश्चिन्तया न लभ्यते । कोऽसौ । मुक्खु अन्याबाधसुखादिलक्षणो मोक्ष इति तात्पर्यम् ॥ २४६ ॥
अथ भेदाभेदरत्नत्रयभावनारहितं मनुष्यजन्म निस्सारमिति निश्चनोति— २७८) बलि कि माणुस - जम्मडा देखतहँ पर सारु ।
जइ उट्ठभइ तो कुहइ अह डज्झइ तो छारु ॥ १४७ ॥
३४६
बलिः क्रियते मनुष्यजन्म पश्यतां परं सारम् ।
यदि अवष्टभ्यते ततः क्वथति अथ दह्यते तर्हि क्षारः ॥ १४७ ॥
बलि किउ इत्यादि । बलि किउ बलिः क्रियते मस्तकस्योपरितनभागेनावतारणं क्रियते । किम् | माणुसजम्मडा मनुष्यजन्म । किंविशिष्टम् । आप्त थाय छे; [ येन ] नेनाथी [ मोक्षः | भोक्ष [ न लभ्यते ] भजतो नथी मेवु [å farau ] vllog' ( sit ) gʻa fida.
भावार्थ:-डे योगी ! तु डेवल खेड 'शिव' शब्दथी वाक्य, शुद्ध, युद्ध भ જેના એક સ્વભાવ છે એવા માત્ર એક નિજશુદ્ધાત્માની ભાવનાના સંસગ કર કે જે સ્વશુદ્ધાત્માના સ'સર્ગ'માં અક્ષય, અનંતસુખ પ્રાપ્ત થાય છે, रणथी-माह्यચિન્તાથી–અવ્યાબાધ સુખાદિસ્વરૂપ મેક્ષ મળતા નથી એવી સ્વસ્વભાવથી અન્ય ચિંતા
तुन ४२. १४६.
હવે ભેદાભેદ રત્નત્રયની ભાવનાથી રહિત મનુષ્યભવ નકામે છે એમ નક્કી उरे छे:
ગાથા—૧૪૭
अन्वयार्थ :- [ परं सारं पश्यतां ] महारमां व्यवहारथी नारायाने ४ सारभूत लागे छे मेवा [ मनुष्यजन्म बलिः क्रियते ] मनुष्यन्न-मनुं मविहान १२वामां आवे छे (असार मनुष्यन्मने सारभूत अश्वामां आवे छे ).
२
} [ यदि ] हाय लय छे-सडीने ] मने ले [ दह्यते ] माणवामां आवे [ तर्हि ] तो
[ अवष्टभ्यते | भीनमा हाटवामां आवे तत् ] a [ क्वथति ] ने हुए ध३ये परिशुभे छे, [ अथ [ क्षारः ] राम थर्ध लय छे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org