________________
336
યેગીન્દુદેવવિરચિત
[ १० २ हो। १3८
किं कुर्वाणः । झायंतउ ध्यायन् सन् । कम् । परमत्थु परमार्थशब्दवाच्य विशुद्धज्ञानदर्शनस्वभावं परमात्मानमिति तात्पर्यम् । योगशब्दस्याथै कथ्यते
-'युजू' समाधौ इति धातुनिष्पन्नेन योगशब्देन वीतरागनिर्विकल्पसमाधिरुच्यते । अथवानन्तज्ञानादिरूपे स्वशुद्धात्मनि योजनं परिणमनं योगः, स इत्थंभूतो योगो यस्यास्तीति स तु योगी ध्यानी तपोधन इत्यर्थः ॥ १३७*५ ॥
अथ पञ्चेन्द्रियसुखस्यानित्यत्वं दर्शयति२६९) विसय-सुहइँ बे दिवहडा पुणु दुक्खहँ परिवाडि ।
भुल्लउ जीव म वोहि तुहुँ अप्पण खधि कुहाडि ॥१३८॥
विषयसुखानि द्वे दिवसके पुनः दुःखानां परिपाटी ।
भ्रान्त जीव मा वाहय त्वं आम्मनः स्कन्धे कुठारम् ॥ १३८ ।। विसय इत्यादि । विसयसुहई निर्विषयान्नित्याद्वीतरागपरमान्दैकस्वभावात् परमात्मसुखात्प्रतिकूलानि विषयसुखानि बे दिवहडा दिनद्वयस्थायीनि भवन्ति ।
यो शहने। म वामां भाव :-'युज' अर्थात् समाधिमा थित्तने. જેડવું. એવા સમાધિના અર્થવાળા ધાતુથી નિષ્પન્ન યોગશબ્દથી વીતરાગ નિર્વિકલ્પ સમાધિ કહેવાય છે અથવા અનંતજ્ઞાનાદિરૂપ સ્વશુદ્ધાત્મામાં જોડાવું-પરિણમવું તે પણ યોગ છે. આ યોગ જેને છે તે યોગી–ધ્યાની તપોધન છે. એ પ્રમાણે म छे. १39*4. હવે પાંચ ઈન્દ્રિયસુખનું અનિત્યપણું દર્શાવે છે –
ગાથા-૧૩૮ मन्बया :-[ विषयसुखानि ] विषयोन सुप। [ द्वे दिवसे ] मे हिवस पूरत छ ( अर्थात् १२४ पाना छे. ) | पुनः ] मे हिवस ५७ ते। दुःखानां परिपाटी ] मे विषय! तो ( विषयसुमन इसम त) हुमानी ५२५ारी छ मेम oneीन [ भ्रांत जीव ] के प्रांत ! [ त्वं ] तु [ आत्मनः स्कंधे कुठारं मा वाहय ] पोताना AHN S५२ (पोताना-५ ५२ ) छान भार..
ભાવાર્થ-નિવિષય નિત્ય અને વિતરાગ પરમાનંદ જેને એક સ્વભાવ છે એવા પરમાત્મસુખથી પ્રતિકૂલ વિષયસુખ બે દિવસ રહેનારાં છે. પછી-બે દિવસ પછી-આત્મસુખથી બહિર્મુખ, વિષયાસક્ત છે જે પાપ ઉપાર્યા છે તેના ઉદયજનિત એવાં નરકાદિ દુઓની પરિપટી જ–પ્રસ્તાવ જ-આવે છે એમ જાણીને હે બ્રાંત
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org