SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ -होडा १३७*५ ] प्रायं मनो धर्ती न याति । तदपि कस्मात् । इंदियविसय जि सुक्खडा इन्द्रियविषयेषु यानि सुखानि वलि वलि तित्थु जि जाइ वीतरागपरमाह्लादसमरसीभावपरमसुखरहितानां अनादिवासनावासितपञ्चेन्द्रियविषयसुख (स्वादास क्तानां पुनः पुनः तत्रैव गच्छति भावार्थः ।। १६७ ।। अथ स्थल संख्याबाह्यं प्रक्षेपकं कथयति २६८) सो जोइउ जो जोगवइ दंसणु પરમાત્મપ્રકાશ णाणु चरितु | होयवि पंचहँ बाहिर झायंत परमत्थु ॥ १३७४५ ॥ स योगी यः पालयति ( ? ) दर्शन ज्ञानं चारित्रम् | भून्या पञ्चभ्यः बाह्यः ध्यायन् परमार्थम् ॥ १३७५ ।। Jain Education International सो इत्यादि । सो जोइउ स योगी ध्यानी भण्यते । यः किं करोति । जो जोगवt यः कर्ता प्रतिपालयति रक्षति । किम् । दंसणु णाणु चरितु निजशुद्धात्मद्रव्यसम्यक् श्रद्धानज्ञानानुचरणरूपं निश्चयरत्नत्रयम् । किं कृत्वा | होय भूत्वा । कथंभूतः । बाहिर बाह्यः । केभ्यः । पंचह पञ्चपरमेष्ठिभावनाप्रतिपक्ष भूतेभ्यः पञ्चमगतिसुखविनाशकेभ्यः पञ्चन्द्रियेभ्यः । પાંચ ઇન્દ્રિયાના વિષયસુખે છે તેમાં જ વીતરાગ પરમ આહ્લાદમય, સમરસીભાવરૂપ પરમસુખથી રહિત, અનાદિકાલથી વાસનામાં વાસિત અને પાંચ ઇન્દ્રિયાના વિષયસુખના આસ્વાદમાં આસક્ત જીવાનું મન ફરી ફરીને જાય છે. ૧૩૭. હવે સ્થલગણતરીથી બાહ્ય પ્રક્ષેપકનું કથન કરે છેઃ— ગાથા-૧૩૭૪૫ अन्वयार्थ:-[ सः योगी ] ते योगी छे-ध्यानी छे [ यः ] } ? [ पंचभ्यः बाह्य भूत्वा ] पांय इन्द्रियोथी माह्य ( अलग ) रहने ( निवर्तीने ) | परमार्थं ध्यायन् ] नि परमात्मानु ध्यान उरतो थ। | दर्शनं ज्ञानं चारित्रं ] दर्शनज्ञानयास्त्रि३५ निश्चयरत्नत्रयनुं [ पालयति ] पालन रे छे. 334 ભાવાર્થ :-પંચ પરમેષ્ઠીની ભાવનાથી પ્રતિપક્ષભૂત, પચમગતિના ( મેાક્ષના ) સુખના વિનાશક એવી પાંચ ઇન્દ્રિયાથી મહિભૂત થઈને ( અલગ રહીને ) પરમા શબ્દથી વાચ્ય એવા વિશુદ્ધ દનજ્ઞાન સ્વભાવથી પરમાત્માને ધ્યાવતા થકા જે નિજશુદ્ધાત્મદ્રવ્યના સમ્યક્શ્રદ્ધાન, સમ્યજ્ઞાન અને સમ્યગ્અનુચરણરૂપ નિશ્ચયરત્નત્રયને पाणे छे रक्षे छे ते योगी- ध्यानी- उडेवाय छे. For Private & Personal Use Only www.jainelibrary.org
SR No.005264
Book TitleParmatma Prakash
Original Sutra AuthorN/A
AuthorAmrutlal M Zatakiya
PublisherVitrag Sat Sahitya Trust Bhavnagar
Publication Year1980
Total Pages500
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy